SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ निशीथ-छेदसूत्रम् -२-१०/६१८ तेसंतिए पढंतो, चोदिति सिं असति अन्नत्थ ॥ चू-जो पुण वयसा प्राग्प्रौढवयो वत्तो अगीयत्थो पुण जइ य सगच्छे थेरा गीयत्था तो सो तहिं थेराणं अंतिए समीवे पढंतो गच्छस्स चोदनातिसारणं करेति, ओसन्नायरियं च चोदेति, तेसि गीयत्थथेराणं असति गणंघेत्तुं अघेत्तुं वा अन्नायरियसमीवे उवसंपञ्जति सुत्तट्ठाणं अट्ठा। गतो ततियभंगो । इदानिं चउत्थो[भा.२७४६] जो पुण उभयावत्तो, पवट्टावग असति सो उ उद्दिसति । सव्वे वि उद्दिसंता, मोत्तूण इमे तु उद्दिसति ।। चू-जो सुत्तेण वएणअव्वत्तोसोगणवट्टावगस्सअसतिअन्नंआयरियंउद्दिसति-उवसंपज्जते इत्यर्थः एते चउभंगिल्ला सव्वे वि इमे मोत्तुं उद्दिसंति ॥ [भा.२७४७] संविग्गमगीयत्थ, असंविग्गं खलु तहेव गीयत्यं । असंविग्गमगीयत्थं, उद्दिसमाणस्स चउगुरुगा ॥ चू-संविग्गं अगीयत्थं, असंविग्गंगीयत्यं, असंविग्गं अगीयत्थं एते आयरि-उवज्झायत्तेण उद्दिस्संतस्स चउगुरुगं भवति । तस्स य चउगुरुगादि । तस्स कालपरिमाणं इमं[भा.२७४८] सत्तरत्तं तवो होइ, तओ छेदो पहावती। छेदेण छिन्नपरियाए, ततो मूलं ततो दुगं॥ चू- एते अजोग्गे उद्दिसिउं अन्नाउटुंतस्स सत्तदिने चउगुरु भवति । अन्ने सत्तदिने छल्लहुँ, अन्ने सत्तदिने छग्गुरुं । ततो परं अन्ने सत्तदिने चउगरुछेदो । एवं छल्लहु छग्गुरुगा वि छेदा सत्तदिने नेया । ततो एक्केकं दिणं मूलं अणवठ्ठा पारंचीया भवंति । अहवा - छग्गुरुगतवोवरि छग्गुरुगो चेव छेदो सत्तदिने, ततो मूलअणवठ्ठपारंचिया एक्केकं दिनं । अहवा-छग्गुरुगतवोवरि पणगादिओछेदोसत्तसत्तदिनेसुनेयो, ततोपरं मूलंअणवठ्ठपारंचिया। एयंपच्छित्तं वियाणमाणेण संविग्गो गीयत्यो उद्दिसियव्वो॥ [भा.२७४९] छट्ठाणविरहियं वा, संविग्गंवा वि वयति गीयत्थं । चउरो य अनुग्घाया, तत्थ वि आणादिणो दोसा॥ चू-छट्ठाणविरहियं संविग्गंगीयत्थंसदोसंजति उद्दिसति तोचउगुरुगापायच्छित्तंआणादिया यदोसा भवंति ।। “छट्ठाणविरहियं" अस्य व्याख्या[भा.२७५०] छट्ठाणा जा नितिओ, तविरहितकाहियादिया चउरो। तेविय उद्दिसमाणा, छट्ठाणगयाण जे दोसा॥ चू-पासत्थो उस्सण्णो कुसीलो संसत्तो अहाच्छंदो नितितो य-एतेहिं छहिं ठाणेहिं विरहितो सदोसो को भवति? भण्णति - काहियादिया चउरो । काहीए मामाए संपसारए पासणिए । अहवा- काहिए पासणिए माणाए अकयकिरिए । एते उद्दिसमाणस्स ते चेव दोसा जे छट्ठाणगते भणिया॥ओसन्ने त्ति गयं । इदानि “ओहातिय-कालगते"त्ति दो दारा[भा.२७५१] ओहातिय-कालगते, जाहिच्छा ताहे उद्दिसावेति । __ अव्वत्तेतिविहे वी, नियमा पुण संगहट्टाए । चू-जति विआयरिओ ओहातितो।ओहावणंच दुविधं-सारूवियत्तणेण वा गीहत्थत्तणेण Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003320
Book TitleAgam Suttani Satikam Part 16 Nishitha
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages412
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy