SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ २२९ उद्देशक : ११, मूलं-७३१, [भा. ३४५२] घू-चम्मादिपुव्युत्तमेव सट्टणं, जेण जया कजं तं तदा पयोत्तव्यं ।। एसेव कमो॥ [भा.३४५३] असतीते गम्ममाणे, पडिसत्थे तेन-सुण्णगामे वा । रुक्खाईण पलोयण, असती नंदी दुविहदव्वे ॥ चू-सत्थेण गम्ममाणे सत्ये असती भत्तपाणस्स इमेसु मग्गति-पडिसत्थे, "तेन" पल्लीसु, सुण्णगामे वा, रुक्खमूलेसु वा पलंबे पलोएंति-गृण्हंतीत्यर्थः । संथरणासति “नंदी" हरिसो, दुविधं दव्वं - परित्तानंतादि, असंथरे उत्क्रमेणापि तदद्रव्यं गृण्हंति, येन नंदी भवतीत्यर्थः ।। “पडिसत्थो" अस्य व्याख्या[भा.३४५४] भत्तेण व पानेण व, निमंतएऽनुग्गए व अत्थमिते। . आइच्चो उदितो त्ति य, गहणं गीयत्थसंविग्गे॥ चू-सत्थेणं गम्ममाणे असंथरे जति पडिसत्यो मिलेज रातो तत्थ अहाभद्दा दानरुइणो सड्ढा वा जति भत्तेण पानेण वा निमंतिया अनुग्गए सूरिए अत्थमिते वा ताहे जति सव्वे गीता तो गिण्हंति चेव । अह अगीतमिस्स ताहे गीता भणंति - “वच्चह तुब्भे, अम्हे उदिते सूरिए इमं भत्तपानं घेत्तुंपच्छा एहामो।" पट्ठिएसुमिगेसुतेगीया तक्खणमेव रातो घेत्तुंअनुमग्गतो गच्छंति, थिए सत्थे मिगपुरतो आलोएंति - "आइच्चे उदिए गहणं कातुं आगता" । एयं सव्वं जयणं गीयत्थी संविग्गो करेति ॥ [भा.३४५५] गीयत्थग्गहणेणं, राते गेण्हतो भवे गीतो। संविग्गग्गहणेणं, तं गेण्हंतो वि संविग्गो।। चू-“तेनपल्लीसु पिसितं" संभवति ।। तत्थ इमा जयणा - [भा.३४५६] पोग्गल बेंदियमादी, संथरणे चउलहू तु सविसेसा। तेचेव असंथरणे, विवरीय सभाव साहारे॥ चू-जइसंथरणेपोग्गलं बेंदियसरीरनिष्फनं गेण्हंति तोचउलहुगंदोहि दितवकालेहिं लहुयं। तेइंदिएसु कालगुरुं । चउरिदिएसु तवगुरुं । पंचिंदिएसु दोसु गुरुगं। अस्यैवापवादो-असंथरणे बेइंदियादिकमेण धेत्तव्वं । अह असंथरणे विवरीतं उक्कमेण गेण्हंति तो ते चेव चउगुरुगा। अववादे अपवादः-उक्कमेणापि जं सभावेण साधारणं तं गेण्हंति ॥पिसितग्गहणे इमा जयणा[भा.३४५७] जत्त विसेसं जाणंति, तत्थ लिंगेण चतुलहू पिसिए। अन्नाते उग्गहणं, सत्थम्मि वि होति एमेव ॥ चू-जत्थ सत्थे गामे वा जनो विसेसं जाणति - जहा साहू पिसितं न भुंजंति, तत्थ जति सालगेण पिसितग्गहणं करेंति तोचउलहुं । “अन्नाए"त्ति-जत्थ विसेसंन जाणंतितत्थ सलिंगेणेव गहणं । अह परलिंगं करेइ तो मूलं । पडिसत्थमादिसु वि एमेव । रात्रौ भिक्षागहणे भोजने च इदमेव द्रष्टव्यं । इदानं सुण्णगामेत्ति[भा.३४५८] कापडियादीहि समं, तेनगपल्लिं तु सिक्कए घेत्तुं । गहणं सति लाभम्मिय, उवक्खडे अन्नलिंगेण ॥ [भा.३४५९] अद्धाणासंथरणे, सुण्णे दव्वम्मि कप्पती गहणं । लहुओ लहुया गुरुया, जहन्नए मज्झिमुक्कोसे ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003320
Book TitleAgam Suttani Satikam Part 16 Nishitha
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages412
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy