SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ २३० निशीथ-छेदसूत्रम् -२-११/७३१ चू-अद्धाणपडिवनाणंअसंथरणेजाते सुण्णे गामेजहन्नमज्झिमुक्कोसस्सदव्वस्सअदिन्नस्स कप्पति गहणं कातुं । अह संथरणे गेण्हति तो इमं “ओहेण" पुरिसअविभागेण पच्छित्तं, जहन्ने मासलहुं, मज्जिमे चउलहुं, उक्कोसे चउगुरुं॥जहन्नमज्झिमुक्कोसदरिसणत्थं इमं[भा.३४६०] उक्कोसं विगतीओ, मज्झिमगं होति कूरमादीणि। दोसीणाति जहन्न, गेण्हती आयरियमादी ।। चू-आयरिय-वसभ-भिक्खूणं गेण्हताणंआणादिया दोसा॥इमंचपुरिसवभागेण पच्छित्तं[भा.३४६१] अद्धाणे संथरणे, सुण्णे गामम्मि जो उ गिण्हेजा। छेदादी आरोवण, नेयव्वा जाव मासो उ॥ चू-अद्धाणपडिवन्नो संथरणे जो सुन्नगामे विगतिमादियं गेण्हति तस्स अंतो मासस्स बहिं वा दिदिठं आयरियमादियाण छेदादि आरोवणा ताव नेयव्वा जाव मासियं अंते ।। [भा.३४६२] छेदो छग्गुरु छल्लहु, चउगुरु चउलहु गुरु लहूमासो। भिक्खू वसभायरिए, उक्कोसे मज्झिम जहन्ने ॥ चू-इमोचारणापगारो-आयरियस्स विगइमाइ उक्कोसं सुन्नगामे अंतो दिटुंगिण्हंतस्स छेदो, अंतो चेव अदिढे छग्गुरु । बाहिं दिढे छग्गुरुगा चेव । बाहिं अदिढे छल्लहुगा । आयरियस्सेव ओदनादिमज्झिमेअंतो दिटेछग्गुरुगा, अदिटेछल्लहु।बाहिं दिढेछल्लहगाचेव, अदिढेचउगुरुगा। आयरियस्सेव अंतो जहन्ने दोसीणादियम्मिदिढे छल्लहुगा, अदिढे चउगुरुगा, बाहिं दिढे चउगुरुगा चेव अदिढे चउलहुगा । वसभसक्स एवं चेव-चारणाप्पगारेण छग्गुरुगादि मासगुरुए ठायति । भिक्खस्स वि एवं चेव छल्लहुगादि मासलहुगे ठायति । “भिक्खवसभायरिए"त्ति जं पुरिसविवच्चासगहणं कंतं तं विपरीतचारणाप्रदर्शनार्थम् । भिक्खुस्स गामबाहिंजहन्नं अदिटुंगेहंतस्स मासलहुं, दिढे मासगुरुं, अंतो अदिढे मासगुरुं चेव, दिढे चउलहुं । एवं मझे मासगुरुगादि चउगुरुगे ठायति । उक्कोसे चउलहुगादि छल्लहुगे ठायति । वसभस्स एवं चेव मासगुरुगादि छग्गुरुगे ठायति । आयरियस्स चउलहुगादि छेदे ठायति । तम्हा पच्छित्तं परियाणमामो संथरणे न गेण्हेजा।।। असंथरणे इमेण विधिणा सुन्नगामे सुन्नं दव्वं गेण्हेजा[भा.३४६३] उड्डसेस बाहिं, अंतो वा पंत गेण्हति अदिटुं। बहि अंतो ततो दिटुं, एवं मज्झे तहुक्कोसं ॥ चू-उड्डसेस नाम जं लुंटागेहि अप्पण? बाहिं नीतं, तं भोत्तुं सेसं छड्डियं, तत्थ जं जहन्नं तं अदिटुंगेण्हंति । तस्स असति अंतो गामस्स पंतं चेव अदिटुंगेण्हंति।तस्स असति बाहिं पंतं दिलु गेण्हंति। तस्स असति अंतो पंतं दिटुं गेण्हंति । तस्स असति मज्झिमं । एवं चेव चारेयव्वं । तस्स असति उक्कोसं एवं चेव ।। जघन्यमध्यमोत्कृष्टविकल्पप्रतिषेधार्थमिदमाह[भा.३४६४] तुल्लम्मि अदत्तम्मि, तं गेण्हसुजेण आवतिं तरसि । तुल्लो तत्थ अवाओ, तच्छफलं वज्जते तेनं ।। चू-जहन्नमज्झिमुक्कोसेसु दव्वेसु अविसुद्धभावतो तुल्लं अदत्तादानं, संजमायविराहणा वा, तो गेण्हणकड्डणादि अवायो तत्थ तुल्लो चेव भवति, तम्हा तुच्छफलं दव्वं वजेउं जेण दव्वेण Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003320
Book TitleAgam Suttani Satikam Part 16 Nishitha
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages412
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy