SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ २२८ निशीथ-छेदसूत्रम् -२-११/७३१ घू-“जहा सिद्धत्था चंपयपुष्फंवा सिरट्टियं किंचि पीडं न करेतिएवं तुम्हे वि अम्हं न किंचि पीडं करेह, वच्चह भंते!" पच्छा पंतो अडविमझे भिक्खं पडिसेहेति, सत्थाओ वा निच्छुब्भइ, तत्थ जयणाए “तिण्हं" - सत्थस्स सत्थवाहस्स आतिअत्तियाण ॥ [भा.३४४५] अनुसठ्ठी धम्मकहा, विजनिमित्ते पभुस्स करणं वा। परतित्थिया व वसभा, सयं व थेरी य चउभंगो।। चू- इहलोगअववायदरिसणत्थं अनुसट्ठी, इहपरलोगेसु कम्मविवागदरिसणं धम्मकहा, विजमंतेहिं वा वसीकज्जति। सहस्सजोही-बलवं सत्थहिं बंधित्तु सयमेव सत्यं अधिढेइ-प्रभुत्वं करोतीत्यर्थः । एसा णिच्छुभणे विही । भिक्खापडिसेधे इमो विही - सव्वहा असंथरणे वसभा परतित्थिगा होतु पनवेंति, भत्ताइ वा उप्पाएंति, राओ गेण्हति ॥ “सयंव" त्ति अस्य व्याख्या[भा.३४४६] पडिसेहे अलंभे वा, गीयत्येसु सयमेव चउभंगो। थेरिसगासंतु मिगे, पेसे तत्तो य आनीतं॥ घू- सत्थाहेण पडिसिद्धा तेनेहिं वा सत्थे विलुलिते अलब्ममाणे जइ ते सव्वे गीयत्था तो चउभंगेण जतंति । अह गीयमिस्सा तो सलिंगेण चेव । जति भद्दिता तत्थ सत्थे थेरी अस्थि तो तस्समीवे ठावेंति, अगीतेहिं वा थेरिसमीवातो आणति, थेरिसमीवातो आनियंति भण्णंति॥ [भा.३४४७] कत्तो ति पल्लिगादी, सवा थेरि पडिसत्थगातो वा । नायम्मिय पन्नवणा, न हुअसरीरो हवति धम्मो॥ चू-मिगेसुपुच्छंतेसुइमं उत्तरं- “पल्लीओ वा पडिसत्थातो सड्ढेहिं वा दिन्नं"। एवं चउभंगेण जयंता जति मिगेहिंणाता तोते मिगा पन्नविजंति “असरीरोधम्मो न भवति, तम्हा सव्वपयत्तेण सरीरं रक्खियव्वं, पच्छा इमं च अन्नंच पच्छित्तेण विसोहिस्सामो" ॥परिसागमने इमो विधी[भा.३४४८] पुरतो य वच्चंति मिगा, मज्झे वसभा उमग्गतो सीहा। पिट्ठतो वसभऽन्नेसिं, पडिताऽसहुरक्खणा दोण्हं ।। चू-पुव्वद्धं कंठं । अन्ने भणंति- पिट्ठतो वसभा गच्छति, इमं कारणं मिगसीहाणं एएसिंजे असह खुहापिवासापरिस्सहेहिं पीडिता तेसि रक्खण? ॥वसभोवतोगो इमो[भा.३४४९] पुरतो य पासतो पिठ्ठतोय वसभा वहंति अद्धाणे । गणपतिपासे वसभा, मिगाण मज्झम्मि वसभेगो॥ [भा.३४५० वसभा सीहेसु मिगेसु, चेव थामावहारविजढा तु। जो जत्थ होइ असहू, तस्स तह उग्गहं कुज्जा ।। चू-थामो बलवं, जत्थे त्ति जेण पिवासाइणा असहू तेन उवग्गहं कुव्वंति ॥तंच इमं[भा.३४५१] भत्ते पाणि विस्सामणे य उवगरण-देहवहणे य। थामाविहारविजढा, तिन्नि वि उवगेण्हते वसभा ॥ चू-खुहितस्स भत्तं देंति, पिवासियस्स पानं, परिस्संतस्स विस्सामणं, उवकरणसरीरे वोढुं असमत्थस्स तेसिं वहणं करेंति, “तिन्नि वि" मिगसीहवसभे वसभा उवगिण्हंति॥ [भा.३४५२] जो सो उवगरणगणो, पविसंताणं अणागयं भणितो। सट्ठणे सट्टणे, तस्सुवओगो इहं कमसो॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003320
Book TitleAgam Suttani Satikam Part 16 Nishitha
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages412
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy