________________
उद्देशकः११,मूलं-७३१, [भा. ३४३७]
२२७
अगदो, एगंगितं ओसढं । खेत्ते जं जहिं नत्थि, गिम्हकाले वा सुत्तगुदिशीतलं महल्लगच्छे केलगादिसाधारणंच जस्स पुरिसस्स (ख] समत तं पित्तव्वं ।।
इदानि "नंदिभायणं धम्मकरओ य" जुगवं भन्नइ[मा.३४३८] एकं भरेमि भाणं, अनुकंपा नंदिभाण दरिसंति ।
नेति व तं वइगादिसु, गालेंति दवं तु करएणं ॥ चू-अद्धाणे कोतिभणेज-“अहंमे दिने दिने एगंभायणंभरेमि", तत्थनंदीभायणंउवट्ठवंति। अहवा-तं नंदिभायणं भिक्खायरियाए गोउलं नेति, फासुगाफासुगंवादवंधम्मकरएणंगालेति॥ इदानि “परतित्थोवकरणं". [भा.३४३९] परतित्थियउवगरणं, खेत्ते काले य जंतु अविरुद्धं ।
तरयणि पलंबट्ट, पडिनीए दिया व कोट्टाती॥ चू-परलिंगे ठिया भत्तपाणं गेण्हंति, पलंबे वा जत्थ पडिनीया तत्थ परवेसछन्ना गच्छंति, भत्तादिवाउप्पाएंति, मिच्छकोटुंदिवसतो गतापरवेसच्छन्नापोग्गलादिअकप्पंगेण्हंति। फलाणि व जत्थ पञ्चंति तं कोठें, तत्थ परलिंगठ्ठिया फलादि गेण्हंति ॥ इदानि “गुलिग"त्ति तुवरुक्खचुण्णगुलिगाओ कजंति । गोरसभाविता पोत्ता खोलो भण्णति[भा.३४४०] गोरसभावियपोत्ते, पुव्वकते दवस संभमे धोवे।
असती य तु गुलित मिगे, सुण्णे नवरंगदतियाओ। घू-जत्थ फासुयदवस्सअसंभवोतत्थ गोरसभाविते पोत्तेधुवंति, अगीयस्थपञ्चयाय भण्णतिगोउलाओ उसित्तियपानगमानीतं, असति गुलियाणं अगीतचितरक्खणट्ट सुन्ने य गामे पडिसत्थियमादियाण । नवरंगदतियातो गहितं ति भण्णति ।। [भा.३४४१] एमादि अनागयदोसरक्खण? अगेण्हणे गुरुगा।
____ अनुकूले निग्गमओ, पत्ता सत्थस्स सउणेणं ।। चू-उवगरणस्स अगेण्हणे का । अनुकूले चंदे तारावले निग्गमगो गच्छति, जाव सत्यं न पावंति ताव सउणं गिण्हंति, जदा सत्थं पत्ता तदा सस्थसंतिएण सउणेण गच्छंति, नो पत्तेयं सउणं गेण्हंति॥ [भा.३४४२] अप्पत्ताण निमित्तं, पत्ते सत्यम्मि तिन्नि परिसातो।
- सुद्धे त्ति पत्थियाणं, अद्धाणे भिक्खपडिसेहो ।। [भा.३४४३] कडजोगि सीहपरिसा, गीयत्थ थिरा उ वसभपरिसाओ।
सुत्तकडमगीयत्था, मिगपरिसा होति नायव्वा ।। चू-जदासत्थंपत्तातदा तिन्निपरिसाओकरेंति-सीह-वसभमिगपरिसायोगीयत्थासीहपरिसा। गीया बलवंतो वसभपरिसा ।अधीतसुत्ताअगीतत्था मिगपरिसा। सत्यो सुद्ध त्ति काउं पट्ठिया। जया अडविं पवना तदा कोति पडिनीओ भिक्खपडिसेहं करेन्ज ।।
अनुन्नवणकाले सत्थवाहो एवं वोत्तव्यो[भा.३४४४] सिद्धत्थगपुप्फे वा, एवं वोत्तुं पि निच्छुभति पंतो।
भत्तं वा पडिसिद्धं, तिण्हऽनुसत्यादि तत्थ इमा ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org