SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ उद्देशकः११,मूलं-७३१, [भा. ३४३७] २२७ अगदो, एगंगितं ओसढं । खेत्ते जं जहिं नत्थि, गिम्हकाले वा सुत्तगुदिशीतलं महल्लगच्छे केलगादिसाधारणंच जस्स पुरिसस्स (ख] समत तं पित्तव्वं ।। इदानि "नंदिभायणं धम्मकरओ य" जुगवं भन्नइ[मा.३४३८] एकं भरेमि भाणं, अनुकंपा नंदिभाण दरिसंति । नेति व तं वइगादिसु, गालेंति दवं तु करएणं ॥ चू-अद्धाणे कोतिभणेज-“अहंमे दिने दिने एगंभायणंभरेमि", तत्थनंदीभायणंउवट्ठवंति। अहवा-तं नंदिभायणं भिक्खायरियाए गोउलं नेति, फासुगाफासुगंवादवंधम्मकरएणंगालेति॥ इदानि “परतित्थोवकरणं". [भा.३४३९] परतित्थियउवगरणं, खेत्ते काले य जंतु अविरुद्धं । तरयणि पलंबट्ट, पडिनीए दिया व कोट्टाती॥ चू-परलिंगे ठिया भत्तपाणं गेण्हंति, पलंबे वा जत्थ पडिनीया तत्थ परवेसछन्ना गच्छंति, भत्तादिवाउप्पाएंति, मिच्छकोटुंदिवसतो गतापरवेसच्छन्नापोग्गलादिअकप्पंगेण्हंति। फलाणि व जत्थ पञ्चंति तं कोठें, तत्थ परलिंगठ्ठिया फलादि गेण्हंति ॥ इदानि “गुलिग"त्ति तुवरुक्खचुण्णगुलिगाओ कजंति । गोरसभाविता पोत्ता खोलो भण्णति[भा.३४४०] गोरसभावियपोत्ते, पुव्वकते दवस संभमे धोवे। असती य तु गुलित मिगे, सुण्णे नवरंगदतियाओ। घू-जत्थ फासुयदवस्सअसंभवोतत्थ गोरसभाविते पोत्तेधुवंति, अगीयस्थपञ्चयाय भण्णतिगोउलाओ उसित्तियपानगमानीतं, असति गुलियाणं अगीतचितरक्खणट्ट सुन्ने य गामे पडिसत्थियमादियाण । नवरंगदतियातो गहितं ति भण्णति ।। [भा.३४४१] एमादि अनागयदोसरक्खण? अगेण्हणे गुरुगा। ____ अनुकूले निग्गमओ, पत्ता सत्थस्स सउणेणं ।। चू-उवगरणस्स अगेण्हणे का । अनुकूले चंदे तारावले निग्गमगो गच्छति, जाव सत्यं न पावंति ताव सउणं गिण्हंति, जदा सत्थं पत्ता तदा सस्थसंतिएण सउणेण गच्छंति, नो पत्तेयं सउणं गेण्हंति॥ [भा.३४४२] अप्पत्ताण निमित्तं, पत्ते सत्यम्मि तिन्नि परिसातो। - सुद्धे त्ति पत्थियाणं, अद्धाणे भिक्खपडिसेहो ।। [भा.३४४३] कडजोगि सीहपरिसा, गीयत्थ थिरा उ वसभपरिसाओ। सुत्तकडमगीयत्था, मिगपरिसा होति नायव्वा ।। चू-जदासत्थंपत्तातदा तिन्निपरिसाओकरेंति-सीह-वसभमिगपरिसायोगीयत्थासीहपरिसा। गीया बलवंतो वसभपरिसा ।अधीतसुत्ताअगीतत्था मिगपरिसा। सत्यो सुद्ध त्ति काउं पट्ठिया। जया अडविं पवना तदा कोति पडिनीओ भिक्खपडिसेहं करेन्ज ।। अनुन्नवणकाले सत्थवाहो एवं वोत्तव्यो[भा.३४४४] सिद्धत्थगपुप्फे वा, एवं वोत्तुं पि निच्छुभति पंतो। भत्तं वा पडिसिद्धं, तिण्हऽनुसत्यादि तत्थ इमा । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003320
Book TitleAgam Suttani Satikam Part 16 Nishitha
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages412
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy