SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ २२६ निशीथ-छेदसूत्रम् -२-११/७३१ चू-चम्मादिलोहग्गहणं एतेसिं दोण्हंदाराणं जहक्कमेण इमा पुब्व-पच्छद्धवक्खा[भा.३४३१] तलिय पुडग वद्धेया, कोसग कत्ती य सिक्कए काए। पिप्पलग सइ आरिय-नक्खच्चनिसत्थकोसो य॥ चू-“तलवियपुडबद्धाण" इमा व्याख्या[भा.३४३२] तलिया तु रत्तिगमणे, कंटुप्पह तेनसावते असहू। पुडगविवच्चि सीते, बद्धो पुण छिन्नसंघट्ट। चू-अचक्खुविसए रतो गम्ममाणे सत्थवसा उप्पहेण गम्ममाणे सावयतेनभएण वा तुरियं गम्ममाण सुकुमालपादोवा असहू कंटगसंरक्खणत्थं कमणीओपादेसुबंधति, सीतेन विपव्वीसु वियाउआसु फुटुंतीसु खल्लगादी पुडगे बंधति, तलिगादि तुट्ठसंघणट्ठ बघ्नो (द्धो] घेप्पति॥ [भा.३४३३] कोसग नहरक्खट्ट, हिमादिकंटादिसू तु खपुसादी। कत्तीओ विकरणट्ठ, विवित्त पुढवादिरक्खट्ठ ।। चू-अंगुलिकोसगोनहभंगादिरक्खट्ट, हिमअहिकंटादिरक्खट्टखपुसवग्गुरिअद्धजंधातियाओ घेप्पंति।कत्तीचम्मं तत्थपलंबादिविकराकजंति, माधूलीएलोलिहिंति।विवित्तावावासकप्पाभावे अत्थंडिले सचित्तपुढविमादिरक्खट्ट तत्य उद्धट्ठणादि करेंति ॥ “चम्मे"त्ति गयं । आदिसद्दाओ सिक्ककायादिग्गहणं तेसिं इमा वक्खा[भा.३४३४] तहि सिक्कएहिं हिंडंति, जत्थ विवित्ता व पल्लिगमणं वा। परलिंगग्गहणम्मिव, निक्खवणट्ठ व अन्नत्थ॥ चू-जत्थ मुसितातत्थपत्तबंधाभावेचोरपल्लीसुवाभिक्खायरियाए गम्ममाणे लाउए सिक्कगेसु काउंगम्मइ, चक्कधरादिवा परलिंगंसिक्कएण कजति, अद्धाणकप्पादिवा तत्थ काउंनिखिप्पति, पलंबादि वा सिक्कए आणेउं अन्नत्य थेरमादिसुसण्णिक्खिवंति अगीयत्यासंकाए। [भा.३४३५] जे चेव कारणा सिक्कगस्स ते चेव होंति काए वि। कप्पुवही बालाइ वा, वहति तेहिं पलंबे वा ॥ चू- “काए"त्ति कवोडी । अहवा - कवोडिसिक्कगाणं इमो उवयोगो - अद्धाणकप्पे बालवुड्डअसहुआयरियाण उवहिं, बालवुड्ढे वा सूलविद्धं वा पलंबाईणि वा वहति ।। "सिक्कग"त्तगतं । इदानि "लोहग्गहणं" [भा.३४३६] पिप्पलग विकरणट्ठ, विवित्तजुण्णे य संघणं सूइ । आरिग तलि-संधणट्ठ, नक्खच्चणणक्ख-कंटादी। घू- पलंबविकरणट्ट पिप्पलगो, मुसितसेसवत्थस्स भावजुण्णस्स वा सिव्वणट्ठ सूई, तुट्टेवाणहसिव्वणट्ट आरा, सल्लकंटुद्धरणट्ट नहरणी घेप्पति ॥ इमो सत्थकोसो - पत्थणसत्थयं अंगुलिसत्थयं सिरावेहसत्थयं कप्पणसत्थयं लोहकटया संडासओ अनुवेहसलागा वीहिमुहं सूइमुहं । एवमादिसत्थकोसस्स इमो उवओगो[भा.३४३७] कोसाऽहि-सल्ल-कंटग, अगतोसढमाइयं तुवग्गहणं । ___ अहवा खेत्ते काले, गच्छे पुरिसे य जंजोग्गं॥ चू-अहिडकंपच्छिज्जइ, सल्लुद्धरणंवासस्थगेण कज्जति।अगदमेव ओसढं।अहवाअनेगदव्वेहिं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003320
Book TitleAgam Suttani Satikam Part 16 Nishitha
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages412
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy