________________
२२५
उद्देशक : ११, मूलं-७३१, [भा. ३४२३] गतं । इदानि “चंदगवेझं". [भा.३४२४] एमेव उत्तिमढे, चंदगवेज्झसरिसे भवे भंगा।
उभयपगासे पढमे, आदीयंतेय सव्वतमो॥ चू- चक्राष्टकमुपरिपुत्तलिकाक्षिचन्द्रिकावेववत् दुराराध्यमनशनं, तस्मात्तदाराधने समाधिनिमित्तं चत्वारो भंगकाः । पश्चार्धसिद्धाः ॥ इदानि “अद्धाण" त्ति[भा.३४२५] अद्धाणम्मि व हुजतु, भंगा चउरोतुतं न कप्पति उ ।
दुविहाय होंति उदरा, पोट्टे तह धण्णभाणा य॥ चू-तं अद्धाणं उद्दद्दरे गंतुंन कप्पति, उद्धं दरा उद्धद्दरं, ते दरा ऊर्धा पूर्णा-धान्यस्य भरिता इत्यर्थः । धन्नभायणा कडपल्लादि। [भा.३४२६] उद्दद्दरे सुभिक्खे, अद्धाण व वजणं तु दप्पेणं ।
लहुगा पुण सुद्धण्दे, जंवा आवज्जती तत्थ ॥ । चू-सुलभं भिक्खं सुभिक्खं, उदंदरसुभिक्खेसु चउरो भंगा कायव्वा । पढम-ततियभंगेसु जो दप्पेण अद्धाणं पडिवजति तस्स जति वि किं विअवराहं नावजति तहा वि से चउलहुगं, जं वा संजमविराहणं आवजतितं वा पच्छित्तं ।। पढम-ततिएसु विभंगेसु इमेण कारणेण गम्मति[भा.३४२७] नाणह दंसणट्ट, चरित्तट्ट एवमाइगंतव्वं ।
उवगरणपुव्वपडिलेहितेन सत्येण जयणाए। चू-आयारादीनाणं, गोविंदनिज्जुत्तिमादिदंसणं, जत्थ विसएचरित्तं नसुज्झति ततोऽवमणं चरित्तट्ठ। उवकरणपडिलेहणंआलोच्ययोगयस्य ग्रहणं, भंडिमादिएण विसुद्धसत्येण समंगंतव्व।। नाणदंसणट्ठ गम्ममाणे इमेण विहिणा गम्मति[भा.३४२८] सगुरु कुल सदेसे वा, नाणे गहिते सती य सामत्थे।
वच्चति उ अन्नदेसं, दंसणजुत्तादि अत्थे वा ॥ चू-स्वगुरुसमीवे जमत्थि नाणं तम्मि गहिते ततो सदेशे स्वकुले घेत्तव्वं, जाहे सदेसे नत्थि ताहेअन्नदेसंगच्छंति, तत्थ विआसन्नतरेसुएगवायणेसु गिण्हंति।गिहतेनाणेअप्पणोबुद्धिसामत्थे विजमाणे दंसणविसुद्धकारगसत्थटुं गम्ममाणे एसेव गमो । इदानिं चरित्तट्ट[भा.३४२९] पडिकुट्ठ देस कारण गता उ तदुपरमे निति चरणट्ठ ।
असिवाई व भविस्सति, भूते व वयंति परदेसं ॥ चू- असंजमविसओ जो देसो सो भगवया पडिसिद्धो, तत्थ न विहरियव्वं । तं देसं असिवादिकारणेसु जदि गता तम्मि कारणे उवसंते ततो असंजमविसयातो निगच्छंति । तं संजमविसयं चरणट्ठ गच्छंति। तत्थ वा वसंताण निमित्तेण णातं जहा असिवं एत्थ भविस्सति, उप्पन्नंवा असिवं, ततोपरदेसंवयंति॥पढम-ततियभंगेहिंएवमादिकारणेहिं वयंतागच्छुवग्गहकरं इमं उवगरणं घेत्तुं वयंति[भा.३४३०] चम्मादि लोहगहणं, नंदीभाणे य धम्मकरए य ।
परतिस्थिय उवगरणे, गुलियातो खोलमादीणि ॥ 16| 15
पामत्थे।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org