________________
२२४
निशीथ-छेदसूत्रम् -२-११/७३१ सुयं - ते चोदयंति । “अन्नओ"त्ति जे ते भोत्तूण आगया तेहिं जहा वसभेण अन्नस्स कहितं, तस्संतिए भिक्खुणो सोचा, अनोवा गिहत्थो तस्संतितेभिक्खुणो सोचा खिंसवयणेण चोदेति॥
तत्थ अतिक्कमंते इमा पच्छित्त-वुड्डी भवति[भा.३४१६] भिक्खुणो अतिक्कमंते, छल्लहु वसभेसुहोति छग्गुरुगा।
गुरु-कुल-गण-संघादीक्कमे य छेदाइजा चरिमं । [भा.३४१७] आयरिया भिक्खूण य, वसभाण गणस्स कुल गणे संघे ।
गुरुगादतिक्कमंते, जा सपदंचउत्थ आदेसे॥ चू-"खिंसंतह भिक्खुणो"त्ति अस्य व्याख्या[भा.३४१८] पेच्छह तु अनाचार, रत्तिं भोत्तुंन कस्सइ कहेति।
एवं एकेक्क-निवेयणेण वुड्डी उ पच्छिते॥ चू-भिक्खुहिं चोदिओ जाहे नाउट्टतिताहे भिक्खुणो वसभाण कहेंति। वसभा गुरूण कहेंति। गुरू विकुलस्स । कुलं पिगणस्स।गणो विसंघस्स। एवं एकेक्कणिवेदणेण पच्छित्तवुड्डीभवति॥ अहवा- अन्येन प्रकारेण प्रायश्चित्तवृद्धिदर्शनार्थमाह[भा.३४१९] को दोसो को दोसो, त्ति भणंत लग्गती बितियठाणं ।
अहवाऽभिक्खग्गहणे उ अहवा वत्थुस्स अइयारो॥ चू-उत्तरोत्तरप्रदानेन अभीक्ष्णासेवनेन वा भिक्षादिवस्तुतव्यतिक्रमेण वा प्रायश्चित्तवृद्धिः।। जम्हा निसिभोयणे बहू दोसो पच्छित्तं च तम्हा न भोत्तव्वं । कारणे पुण भोतव्वं । तंच इमं कारणं[भा.३४२०] बितियपदं गेलण्मे, पढमबितिए य अणहियासम्मि।
फिट्टति चंदगवेझं, समाहिमरणंच अद्धाणे॥ चू-गिलाणो अगिलाणो वा पढमबितियपरीसहेहिं अद्दित्तो असहू वा, सिरिइंगियमादिउत्तिमट्ठपडिवन्नो वा, चउग्गहणातो ओमे वा अद्धाणे वा, चउभंगजयणाए भुंजेज्जा ।।
तत्थिमं "गिलाणे". [भा.३४२१] पतिदिवसमलब्भंते, विसोहि वोलीणे पढमभंगो उ ।
अद्धाणादिसु जुयलोदयम्मि सूलादिया बितिओ॥ चू-जया गिलाणस्स पतिदिणं विसुद्धं न लब्मति तया पणग-परिहाणीए विसोहिकोडीए पइदिवसंगेण्हेज्जा ।जाहे तंपिवोलीणोताहे पढमभंगो दियागहियं दियाभोत्तं ।अद्धाणादिपवत्तस्स बालवुड्डजुयलस्स पढमबितियपरीसहोदए बितियभंगो । आगाढे वा सूलादिगेलने चतुर्थभंगो रातो गहियं रातो भुत्तं ॥ [भा.३४२२] एमेव ततियभंगो, आति तमो अंतए पगासो उ।
दुहतो पि अप्पगासो, अद्धाणसुयाइसु चउत्थो॥ [भा.३४२३] पढमबितियातुरस्स य असहुस्स हवेज्ज अहव जुयलस्स ।
कालम्मिदुरहियासे, भंगचउक्केण गहणंतु।। चू. “एमेव"त्ति आगाढे अहिडक्कादिसु ततियभंगो रातो गहियं दिया भोत्तं । अद्धाणपडिवण्णगाण आगाढे वा गेलन्ने चतुर्थभंगो रातो गहियं रातो भुत्तं ति। “गिलाणो"त्ति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org