________________
३२२
निशीथ - छेदसूत्रम् -२-१२ / ७६०
कतं तस्स वेगस्स जावज्जीवं सव्वदव्वा न कप्पंति । चउत्थचोदगो तइयचोदगं भणति - जं तत्थ सव्वदव्वे वारेसि तं अजुत्तं, तं चेवेगदव्वं तस्सेवेगस्स जावज्जीवं मा कप्पतु ॥ सव्वाणि पंचमो तद्दिणं तु तस्सेव छट्टो तं दव्वं । सत्तमतो नियत्तंतो, तं गेण्हइ परिणतकरम्मि ।।
[भा. ४०७८]
चू-पंचमोचउत्थं भणाति-तस्सेवेगस्स जावज्जीवं दव्वनिवारणमजुत्तं, तस्सेवेगदिनं तस्सेवेगस्स तत्थ घर सव्वदव्वा मा घेप्पंतु । छट्ठचोदगो पंचमं भणाति- तस्स दिनमजुत्तं सव्वदव्वनिवारणं, तमेवेगं दव्वं तस्स तद्दिनं तत्थ घरे मा कप्पतु । सप्तम चोदगाह - सर्वमिदमयुक्तं । जदा हत्थे परिणओ आउक्काओ तदा सन्नियद्वंतो तत्थ घरे सो चेव साधू सव्वदव्वे गेण्हउ, न दोसो ॥
आचार्य आह
[भा. ४०७९]
एगस्स पेरकम्मं, पत्तं सव्वे वि तत्थ वारेंति । दव्वरस य दुल्लभता, परिचत्तो गिलाणओ तेहिं ॥ सिं सुवदेसो, आयरिया तेहि तू परिचत्ता । खमगा पाहुणगा तू, सुव्वत्तमयाणगा ते उ ॥
[भा. ४०८० ]
चू- एगस्स साधुस्स कते पुरेकम्मे जे सव्वसाधूणं तम्मि गिहे सव्वदव्वे निवारेति तेहिं गिलाणआयरिय-खमगा पाहुणगा बाला वुड्ढा य परिचत्ता, चतुगुरुं च से पच्छित्तं । कम्हा ? जम्हा तम्मि कुले गिलाणादिपायोगं लब्मति, नान्यत्र । किं च अन्यप्ररूपणा चैषा- चोदगाह - " कहं वा सव्वेहिं नायं जहा एत्थ पुरेकम्मं कतं ? " आचार्याह
[भा. ४०८१] अद्धाणनिग्गयादी, उब्भामग खमग अक्खरे रिक्खा । मग्गण कहण परंपर, सुव्वत्तमयाणगा ते वि ॥ उभामगऽनुभागम, सगच्छपरगच्छजाणणट्ठाए । अच्छति तहियं खमतो, तस्सऽसती स एव संघाडो ॥
[भा. ४०८२]
धू- जे अद्धाणनिग्गया उब्भामगा य अप्फचिया भिक्खं अडंति । सगच्छपरगच्छयाण य कहणट्ठा खमगो तत्थ निसन्नो अच्छति “एत्थ पुरेकम्मं कतं" ति । खमगासति पारणगदिणे वा जस्स पुरेकम्मं तं स एव साधुसंघाडो एगो वा तत्थ अच्छति ।।
[भा.४०८३] जदि एगस्स उ दोसा, अक्खर न तु तानि सव्वतो रिक्खा । जति फुसण संकदोसा, हिंडता चेव साहेति ॥
- जदि एगस्स अच्छओ इत्थिमादिया दोसा भवंति तो कुड्डादिसु अक्खराणि लिहंति "एत्थ पुरेकम्मं कृतं " ति । अह अक्खराणि सव्वे न याणंति तो साधुजनसमयकया “रिक्ख’”त्ति रेखा कज्जति । अह अन्नो वि रिक्खं करेति तो फुसणासंकभंगदोसा बहवे होज्ज, तो जस्स पुरेकम्मं कतं सो संघाडगो हिंडतो चेव अन्नस्स साधूणं कधेति - “एत्थ घरे पुरेकम्मं” । ते वि अन्नेसिं । एवं परंपरेणं सव्व साधूणं कहिंति । आचार्य आह- “सुव्वत्तमजाणगा जेसिं एसा परिहरणविधी" ॥ [ भा. ४०८४] एसा अविही भणिता, सत्तविहा खलु इमा विही होति । तत्यादी चरिमदुगे, अत्तट्ठियमादि गीतस्स ॥
धू- एस सत्तविधा अविधिपरिहरणा भणिया । सत्तविधा चेव इमा विधिपरिहरणा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org