SearchBrowseAboutContactDonate
Page Preview
Page 374
Loading...
Download File
Download File
Page Text
________________ ३७१ उद्देशक : १३, मूलं-८३९, [भा. ४३५२] दुपदचउप्पदेसु वा वावारतहणपडिबद्धो संकिलिट्ठो । संखेवो इमो - जो जारिसेसु मिलति सो तारिसो चेव भवति, एरिसो संसत्तो नायव्वो॥ मू. (८४०) जे भिक्खू काहियं वंदति, वंदंतं वा सातिज्जति ।। मू. (८४१)जे भिक्खू काहियं पसंसति, पसंसंतं वा सातिज्जति ।। चू-द्वे सूत्रे । सज्झायादिकरनिजे जोगे मोत्तुं जो देसकहादिकहातो कधेति सो काहितो। इमा निजुत्ती[भा.४३५३] आहारादीणऽट्ठा, जसहेउं अहवपूयणनिमित्तं । तक्कम्मो जो धम्मं, कहेति सो काहिओ होति ।। घू-धम्मकहं पिजो करेति आहारादिनिमित्तं, वत्थपातादिनिमित्तं, जसत्थी वा, वंदनादिपूयामिमित्तंवा, सुत्तस्थपोरिसिमुक्कवावारोअहोयरातोयधम्मकहादिपढणकहणवन्झो, तदेवास्य केवलं कर्मतक्कम्म एवंविधो काहितोभवति॥चोदगआह-"ननुसज्झाओपंचविधोवायणादिगो। तस्स पंचमो भेदो धम्मकहा । तेन भव्वसत्ता पडबुझंति तित्थे य अव्वोच्छित्ती पभावणा य भवति, अतो ताओ निज्जरा चेव भवति, कहं काहियत्तं पडिसिज्झति? ।" आचार्याह[भा.४३५४] कामं खलु धम्मका, सज्झायस्सव पंचमं अंगं। अब्बोच्छित्तीइ ततो, तित्थस्स पभावना चेव ।। चू-पूर्वाभिहितेनोदकार्थानुमते कामशब्दः । खलुशब्दोअवधारणेऽर्थे । किमवधारयति? इमं- “सज्झायस्स पंचम एवांगंधम्मकहा" जइ य एवं[भा.४३५५] तह वियन सव्वकालं, धम्मकहा जीइ सव्वपरिहाणी। नाउं व खेत्त कालं, पुरिसंच पवेदते धम्मं ॥ चू- सव्वकालं धम्मो न कहेयव्वो, जतो पडिलेहणादि संजमजोगाण सुत्तस्थपोरिसीण य आयरियगिलाणमादीकिच्चाण यपरिहाणी भवति, अतो न काहियत्तं कायव्वं । जदा पुण धम्म कहेति तदा नाउंसाधुसाधुणीय य बहुगच्छुवग्गहं । “खेत्तं" ति ओमकाले बहूणंसाधुसाधुणीणं उवग्गहकराइमेदानसड्ढादिभविस्संति (त्ति) धम्मं कहए। रायदिपुरिसंवा नाउं कहेज्जा, महाकले वा इमेण एक्केण उवसंतेणं पुरिसेणंबहू उवसमंतीति कहेज्जा ।। मू. (८४२)जे भिक्खू पासणियं वंदइ, बंदंतं वा सातिजति ॥ मू. (८४३) जे भिक्खू पासणियं पंससइ, पसंसंतं वा सातिजति ।। चू-जनवयववहारेसु नडणवादिसु वा जो पेक्खणं करेति सो पासणिओ। [भा.४३५६] लोइयववहारेसू, लोए सत्यादिएसु कज्जेसु । पासणियत्तं कुणती, पासणिओ सोय नायव्वो॥ चू-लोइयववहारेसु"त्ति अस्य व्याख्या[भा.४३५७] साधारणे विरेगं, साहति पुत्तपडए य आहरणं । दोण्ह य एगो पुत्तो, दोन्नि महिलाओ एगस्स ।। चू-दोण्हं सामन्नं साधारणं, तस्स विरेगं विभयणं, तत्थन्ने पासणिया च्छेतुमसमत्था, सो भावत्थं नाउं छिंदति । कहं ? एस्थ उदाहरणं भन्नति- एगस्स वणियस्स दो महिला, तत्थेगीए Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003320
Book TitleAgam Suttani Satikam Part 16 Nishitha
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages412
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy