SearchBrowseAboutContactDonate
Page Preview
Page 375
Loading...
Download File
Download File
Page Text
________________ ३७२ निशीथ - छेदसूत्रम् -२-१३/८४३ पुत्तो । एयं उदाहरणं जहा नमोक्कारनिज्ज़ुत्तीए । पडगआहरणं पि जहा तत्थेव । एवं अन्नेसु वि बहूसु लोगववहारेसु पासणियत्तं करेइ छिंदति वा ॥ 'लोए सत्थादिएसु” त्ति अस्य व्याख्या[भा. ४३५८] छंदनिरुत्तं सद्दं, अत्थं वा लोइयाण सत्थाणं । भावत्थ य साहति, छलियादी उत्तरे सउणे ॥ चू- छंदादियाणं लोगसत्थाणं सुत्तं कहेति अत्थं वा, अहवा “अत्थं व "त्ति अत्थसत्थं, सेतुमादियाण वा बहूण कव्वाणं, कोह्लयाण य, वेसियमादियाण य भावत्थं पसाहति । छलिय सिंगारकहा त्थीवन्नगादी | " उत्तरे "त्ति छंदुत्तरादी । अहवा ववहारे उततर सिक्खावेइ । अहवा - " उत्तरे "त्ति लोउत्तरे वि सउण रुयादाणि कहयति ॥ - · मू. (८४४) जे भिक्खू मामगं वंदइ, वंदंतं वा सातिज्जति ।। मू. (८४५) जे भिक्खू मामगं पसंसइ, पसंसंतं वा सातिज्जति ॥ चू-ममीकारं करेंतं मामाओ [भा. ४३५६ ] आहार उवहि देहे, वीयार विहार वसहि कुल गामे । पडिसेहं च ममत्तं, जो कुणति मामतो सो उ ।। चू-उवकरणादिसु जहासंभवं पडिसेहं करेंति, मा मम उवकरणं कोइ गेण्हउ । एवं अन्नेसु वि वियारबूमिमादिएसु पडिसेहं सगच्छपरगच्छयाणं वा करेति । आहारादिएसु चैव सव्वेसु ममत्तं करेति । भावपडिबंधं एवं करेंतो मामओ भवति ॥ विविधदेसगुणेहि पडिबद्धो मामओ इमो [भा.४३६०] अहजारिसओ देसो, जे य गुणा एत्थ सस्सगोणादी । सुंदर अभिजातजणो, ममाइ निक्कारणोवयति ॥ चू- "अह'' त्ति अयं जारिसो देसो रुक्ख-वावि-सर- तडागोवसोभितो एरिसो अन्नो नत्थि । सुहविहारो । सुलभवसहिभत्तोवकरणादिया य बहू गुणा । सालिक्खुमादिया य बहू सस्सा निप्फज्रंति य। गो-महिस- परत्ततो य पउरगोरसं । सरीरेण वत्थादिएहिं सुंदरो जणो, अभिजायत्तणतो य कुलीणो न साहुसुवद्दवकारी, एवमादिएहिं गुणेहिं भावपडिबद्धो निक्कारणिओ वा वयति - प्रशंसतीत्यर्थः ॥ मू. (८४६) जे भिक्खू संपसारियं वंदति, वंदंतं वा सातिज्जति ।। मू. (८४७) जे भिक्खू संपासारियं पसंसति, पसंसंतं वा सातिज्जति ॥ चू-गिहीणं जाणं गुरुलाघवेणं संपसारेंतो सपसारिओ । [भा. ४३६१] अस्संजयाण भिक्खू, कजे अस्संजमप्पवत्तेसु । जो देती सामत्थं, संपसारओ सो य नायव्वो ।। चू- जे भिक्खू असंजयाणं असंजमकज्जपवत्ताणं पुच्छंताणं अपुच्छंताण वा सामत्थयं देति"मा एवं इमं वा करेहि, एत्थ बहू दोसा, जहा हं भमामि तहा करेहि" त्ति, एवं करेंतो संपसारितो भवति । ते य इमे असंजयकज्जा । Jain Education International [भा. ४३६२] गिहिनिक्खमणपवेसे, आवाह विवाह विक्कय कए वा । गुरुलाघवं कहेंते, गिहिणो खलु संपसारीओ ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.003320
Book TitleAgam Suttani Satikam Part 16 Nishitha
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages412
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy