SearchBrowseAboutContactDonate
Page Preview
Page 376
Loading...
Download File
Download File
Page Text
________________ उद्देशकः १३, मूलं-८४७, [भा. ४३६२] ३७३ चू-गिहीणं असंजयाणं गिहाओ दिसि जत्तए वा निग्गमयं देति । गिहि (स्स]जत्ताओ वा आगयस्स पावेसं देति । आवाहो विड्डियालंभणयं सुहं दिवसं कहेति, मा वा एयस्स देहि, इमस्स वा देहि । विवाहपडलादिएहिं जोतिसगंथेहिं विवाहवेलं देति । अग्घकडमादिएहिं गंथेहिं इमं दव्वं विक्किणाहि, इमं वा किणाहि । एवमादिएसु कज्जेसु गिहीणं गुरुलाघवं कहेंतो संपसारत्तणं पावति ॥ पासत्थादियाण सव्वेसिं इमं सामन्नं[भा.४३६३] एएसामन्नतरं, जे भिक्खू पसंसए अहव वंदे । सो आणा अणवत्थं, मिच्छत्तविराधनं पावे ॥ चू-मिच्छत्तं जनेति, संजमविराधनं च पावति ॥ इमाणि पसंसणकारणाणि भवंति[भा.४३६४] मेहाविनीयवत्ती, दाणरूई चेइयाण अतिभत्तो। लोगपगतो सुवक्को, पियवाई पुव्वभासी य॥ चू-अनुज्जमंतस्स एते सव्वे अगुणा दट्ठव्वा, तम्हा मेहिवमादिएहिं पसंसवयणेहिं न पसंसियव्वा ।। अन्नेसु वि सुत्तेसु पासत्थादियाण वंदणं पडिसिद्धं । जतो भन्नति[भा.४३६५] ठियकप्पे पडिसेहो, सुहसीलऽजाण चेव कितिकम्मं । नवगस्स या पसंसा, पडिसिद्धपकप्पमज्झयणे । चू-इमो ठियकप्पो “आचेलकुद्देसिय-सज्जातर-रायपिंड-कितिकम्मे । वयजेट्ठ-पडिक्कमणे मासं पञ्जोसवणकप्पे ।" एत्थ पडिसिद्धं वंदनयं पसंसा य सुहसीलाणं । पासत्थादी अजाण य कितिकम्मं पडिसिद्ध। कितिकम्मं वंदनयं । "नवगस्स"त्ति पासत्थादी पंच काहिकादी चउरो, एते सव्वे नव । पगप्पो इमं चेव निसीहज्झयणं । एत्थ नवगस्स पसंसा पडिसिद्धा॥ इदानिं सामन्नेण सीयंतेसु वंदणपडिसेहो कज्जति[भा.४३६६] मूलगुण-उत्तरगुणे, संथरमाणा वि जे पमाएंति। ते होतऽवंदनिज्जा, तट्ठाणारोवणा चउरो ।। चू-जो संथरंतो मूलुत्तरगुणेसु सीदति सो अवंदनिजो।जंचपासत्यादि ठाणं सेवति तेहिं वा सह संसग्गिं करेति, अतो तट्ठाणासेवणेण आरोवणा, से चउलहुं अहाछंदवज्जेसु, अहाछंदे पुण चउगुरु ।। बितियपदं[भा.४३६७] बितियपदमणप्पज्झे, पसंसत अविकोविए व अप्पज्झे । जाणते वा वि पुणो, भयसा तव्वादि गच्छट्ठा ।। चू-अनवज्झोखित्तादिचित्तोपराधीणत्तणतो पसंसे, अविकोवितोसेहोसोवादोसंअजाणतो पसंसे सत्थचित्तो वि । अधवा - जाणता वि दोस भया पसंसे रायासियं । “तव्वादि"त्ति कोइ परवादा इमारसंपक्खं करेज-पासत्थादयो नपसंसज्जा इति प्रतिज्ञा, अस्य प्रतिघातत्थं पसंसियव्वं न दोसो, गच्छस्स वा उग्गहकारी सो पासत्थादी पुरिसो अतो गच्छट्ठा पसंसेति ॥ इमो वंदनस्स अववातो[भा.४३६८] बितियपदमणप्पझे, वंदे अविकिवोए व अप्पज्झे । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003320
Book TitleAgam Suttani Satikam Part 16 Nishitha
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages412
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy