________________
३७४
निशीथ-छेदसूत्रम् -२-१३/८४७ जाणते वा वि पुणो, भयसा तव्वादि गच्छट्ठा ॥ घू-पूर्ववत्।अववाए उस्सग्गो भन्नति-अववादेणजदापासत्थादियाणसरीरनिराबाहत्तगवेसणं । करेति तया वंदनविरहियं करेति ॥जता भन्नत्ति[भा.४३६९] गच्छपरिरक्खणट्ठा, अनागयं आउवातकुसलेणं।
एवं गणाधिपतिणो, सुहसीलगवसणं कुजा ॥ घू-ओमरायदुट्ठादिसु गच्छस्स वा उवग्गहं करेस्सति, तिगिच्छ वा “अनागय"ति, तम्मि ओमादिगे कारणे अनुप्पन्ने वि “आउ''त्ति अस्स पासत्यादिपुरिसस्स पासातो असनवत्थादी संजमवड्डीवा, गच्छनिरावाहया वा आयो। उवायकुसलत्तंपुण गणाधिपतिणोतहासुहसीलाणं गवेसणं करेति जहा न वंदति, ते गवेसतिय न य तेसि अप्पत्तियं भवति॥
सा य तेसिं गवेसणा इमेहिं ठाणेहिं कायव्वा[भा.४३७०] बाहिं आगमणपहे, उजाणे देउले समोसरणे।
रच्छउवस्सगबहिया, अंतो जयणा इमा होति॥ चू-जत्थ ते गामनगरादिसु अच्छंति तेसि बाहिं ठितो जता ते पस्सति सेज्जातरादि वा तदा निराबाहादि गवेसति । जया वा ते आगच्छंति भिक्खायरियादि तम्मि वा पहे दिट्ठाणं गवेसणं करेति । एवं उजाणादिट्ठाणं चेतियं वंदननिमित्तमागतो वा देवउले गवेसति, समोसरणे वा दिट्ठा, रच्छाएवाभिक्खादि अडताअभिमुहासंभिमुहोसंभिट्ठा गवसति। कदाचितेपासत्थादयो बाहिं दिट्ठा भणेज्ज - अम्ह पडिस्सयं न कदाइ एह, ताहे तदाणुवत्तीए तेसिं उवस्सय पि गम्मति। तत्थ उवस्सयस्स बहियाठितोसव्वं निराबाहादिगवेसति ।अतिनिबंधेवातेसिंअंतो उवस्सयस्स पविसित्ता गवसति । इमा जयणा गवेसियव्वे भवति । अहवा जयणा इमा होति पुरिसविसेसवंदने । सोय पुरिसविसेसो इमो[भा.४३७१] मुक्कधुरा संपागडकिच्चे चरणकरणपरिहीणे।
लिंगावसेसमेत्ते, जंकीरति तारिसंवोच्छं॥ चू-संजमधुरा मुक्का जेण सो मुक्कधुरो, समत्थजणस्स पागडाणि अकिच्चाणि करेति जो सो संपाडगडकिच्चो। अहवा-असंजमकिच्चाणिसंपागडादिकरेतिजोसासंपागडकिच्चो, संपागडत्तेवी वा मूलगुणे उत्तरगुणे सेवतीत्यर्थः । सो अकिच्चपडिसेवणातो चेव करणपरिब्भट्ठो, चरणकरणपडिहीणत्तणओ चेव दव्वलिंगावसेसो, दव्वलिंगं से न परिचत्तं (लिंग) सेसं सव्वं परिचत्तं । मात्रशब्दः लक्षणवाची । प्रव्रज्यालक्षणं द्रव्यलिंगमात्रमित्यर्थः ॥
तारिसे दव्वमलिंगमेत्ते जारिसं वंदणं कीरति तारिसंसुणसु[भा.४३७२] वायाए नमोक्कारो, हत्थुस्सेहो य सीसनमनं च ।
संपुच्छणऽच्छणं छोभवंदनं वंदणं वा वि। घू- बाहिं आगमणपहादिएसु ठाणेसु दिट्ठस्स पासत्थादियस्स वायाए वंदनं कायव्वं - 'वंदामो"त्ति भणाति । विसिठ्ठतरे उग्गसभावे वा वायाए हत्थुस्सेहं च अंजलिं करेति । अतो वि विसिट्टतरउग्गयतरसभावस्स वा दो विएते करेति, ततियंचसिरप्पणामं करेति।ततो विसिठ्ठतरे तिन्नि काउं पुरुट्टितो भत्ति पि व दरिसंतो सरीरे वट्टमाणिं पुच्छति । ततो विसिट्टतरस्स पुच्छिता
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org