________________
उद्देशक : १३, मूलं - ८४७, [भा. ४३७२ ]
खणमेत्तं पञ्जवासंतो अच्छति ।
अधवा-पुरिसविसेसं जाणिऊण उच्छोभवंदनंदेति- “इच्छामि खमासमणो वंदिउं जावनिज्जाए निसीहियाए तिविहेणं" एयं उच्छोभवंदनयं । अहवा - पुरिसविसेसं नाउं संपुन्नं बारसावत्तं वंदणं देति । ते य वंदनविसेसकारणा इमे
[भा. ४३७३] परियाय परिस पुरिसं, खेत्तं कालं च आगमं नाउं । कारणजाते जाते, जहारिहं जस्स जं जोग्गं ।।
चू- बंभचेरमभग्गं विसेसितो दीहपरियातो सेसुतरगुणेहिं सीदेति । सयं सीयति, “परिस” परिवारो से संजमविणीतो मुलूत्तरगुणेसु उज्जुत्तो । “पुरिसो" रायादिदिक्खितो बहुसंमतो वा पवयणुभावगो। “खेत्तं" पासत्थादीभावियं तदणुगएहिं तत्थ वसियव्वं । ओमकाले जो पासत्यो सगच्छवड्ढावणं करेति तस्स जहारितो सक्कारो कायव्वो । “आगमे" से सुत्तं अत्थि, अत्थं वा से पन्नवेति-चारित्रगुणान प्रज्ञापयतीत्यर्थः । कारणा कुलादिगा । जातशब्दो प्रकारवाची । बितिओ जातसद्दो उप्पन्नवाची । जस्स पुरिसस्स जं वंदणं अरिहं तं कायव्वं । चोदगाह - जोगग्गहणं निरत्थयं पुनरुत्तं वा । आचार्य आह - नो निरत्ययं । कहं ? भन्नति - अन्नं पि जं करनिजं अभुट्ठाणासण-विस्सामण-भत्तवत्थादिपदाणं तं पि सव्वं कायव्वं, एवं जोगग्गहणा गहितं ।। एयाइ अकुव्वतो, जहारिहं अरिहदेसिए मग्गे । न भवइ पवयणभत्ती, अभत्तिमंतादिया दोसा ॥
[भा. ४३७४]
३७५
चू- एयाई ति वायाए नमोक्कारमातियाई ति परियागमादियाणं पुरिसां अरिहंतदेसिए मग्गे ठियाण जहारिहं वंदणादि उवयारं अकरेंताणं नो पवयणे भत्ती कया भवति । वंदनादि उवयारं अकरेंतस्स अभत्ती भवति । आइसद्दातो निज्जर-सुगइलाभस्स वा अनाभागी भवति ।। मू. (८४८) जे भिक्खू धातिपिंडं भुंजइ भुजंतं वा सातिज्जति" चू. - बालस्स धाइत्तणं करेंतस्स आणादिया दोसा, चउलहुं च से पच्छित्तं । [भा. ४३७५ ] जे भिक्खू धातिपिंडं, गिण्हेज्ज सयं तु अहव सातिज्जे । सो आणा अणवत्थं, मिच्छत्त-विराधनं पावे ॥
चू- सातिजणा अन्नं करेंतं अनुमोदति । सेसं कंठं ।। धाइनिरुत्तं इमं[भा. ४३७६] धारयति धीयते वा, धयंति वा तमिति तेन धातीतो । जहविभवा आसितया, खीराई पंचधातीओ ॥
चू- तं बालं धारयतीति धाती । तेन बालेण धीयते पीयत इत्यर्थः । सो वा बालो तं धावतीति धाती, तं पिबतीत्यर्थः । निजत्तिकार आह- जता भगवता तित्थं पणीतं तदा विभवाणुरूवा पंचधातीतो आसी । तं जहा - खीरघाती मज्जण मंडळ-कीलावणं अंकधाती य । एया सव्वाओ वि समासेण दुविधा-सयंकरणे कारावणे य । अहवा - धातिं धाइत्तणे ठवेति । कहं पुण धाइत्तणं करेति ? भन्नइ - एगस्स साधुस्स एगा परिचियसड्डी । सो साधू तत्थ भिक्खाए गतो । तस्स संतियं दार रुदंतं दट्टु साहू इमं भणाति
[भा. ४३७७] खीराहारो रोवति, मज्झ किताSS सादि देहिणं पज्जे । पच्छा व मज्झ दाहिसि, अलं व भुज्जो व एहामि ॥
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org