SearchBrowseAboutContactDonate
Page Preview
Page 373
Loading...
Download File
Download File
Page Text
________________ ३७० निशीथ-छेदसूत्रम् -२-१३/८३५ कक्क-कुरुय-सुमिण-लक्खण-मूल-मंत-विज्जोवजीवी कुसिलो उ॥ चू-निदुमादियाणं तिगचच्चरादिसु ण्हवणं करेति त्ति कोतुअं, रक्खनिमित्तं अभिमंतियं भूर्तिदेति, अंगुट्ठबाहूपसिणादी करेति, सुविणए विजाए अक्खियंअक्खमाणस्सपसिणापसिणं, तीतपडुप्पन्नमनागयनिमित्तोवजीवी । अधवा-आजीवी जाति-कुल-गण-कम्म-सिप्पे पंचविधं करेति।लोद्दादिकेण कक्केण जंघाइ घसति, सरीरे सुस्सूसाकरणं कुरुकुया, बकुसभावं करेति त्ति वुत्तं भवति, सुभासुभसुविणफलं अक्खति, इत्थिपुरिसाण मसतिलगादिलक्खणे सुभासुभे कहेति, विविधरोगपसमणे कंदमूले कहेति । अहवा - गब्भादानपडिसाडणे मूलकम्मं मंतविजाहिं वा जीवाणं करेंतो कुशीलो भवति॥ मू. (८३६) जे भिक्खू नितियं वंदति, वंदतं वा सातिज्जति॥ मू. (८३७) जे भिक्खू नितियं पसंसति, पसंसंतं वा सातिज्जति ॥ घू-निश्चमवत्थणातो नितितो। [भा.४३५०] जंपुव्वं नितियं खलु, चउव्विहं वन्नियं तु बितियम्मि। तं आलंबणरहितो, सेवंतो होति नितिओ उ । धू-दव्व-खेत्त-काल-भावा एतं चउब्विहं, इहेव अज्झयणे बितियुद्देसे वन्नियं, तंनिक्कारणे सेवंतो नितितो भवति । मू. (८३८)जे भिक्खू संसत्तं वंदति, वंदतं वा सातिञ्जति ॥ मू. (८३९)जे भिक्खू संसत्तं पसंसति, पसंसंतं वा सातिजति॥ धू-दोसेहिं जुत्तो संसत्तो आकिन्नदोस वा संसत्तो। [भा. ] संसत्तो व अलदो, नडरूवी एलतो चेव ॥ [गाथार्द्ध:] कू-इमापच्छद्धातो निज्जुत्ती-संसत्तोकहं? अलंदमिवाजहागोभत्तक-लंदयंअनेगदव्वनियरं किमिमादीहिं वा संसत्तं तहा सो वि । अहवा-संसत्तो अणेगरूवी नटवत् एलकवत्, जहा नडो नट्टवसा अनेगाणि रूवाणि करेति, ऊरणगो वा जहा हलिद्दरागेण रत्तो धोविउं पुणो गुलिगगेरुगादिरागेण रज्जते, एवं पुणो विधोविउं अन्नोन्नेन रज्जति, एवं एलादिबहुरूवी ।। एवं संसत्तो इमेण विहिणा बहुरूवी[भा.४३५१] पासत्थ अहाछंदे, कुसील ओसन्नमेव संसत्ते। पियधम्मो पियधम्मेसु चेव इणमो तुसंसत्तो॥ चू-पासत्थाणं मज्झे ठितो पासत्थो, अहच्छंदेसु अहाछंदो, ओसन्नेसु ओसन्नानुवत्तिओ ओसन्नो, संसत्ताणमझे संसत्ताणुचरितो, पियधम्मसुमिलितोअप्पानं पियधम्मंदंसेति, निद्धम्मसु निद्धम्मो भवति । "इणमो"त्ति वक्खमाणसरूवो संसत्तो॥ [भा.४३५२] पंचासवप्पवत्तो, जो खलु तिहि गारवेहि पडिबद्धो। इथिगिहिसंकिलिट्ठो, संसत्तो सोय नायव्वो॥ घू-पंच आसवदारा - पाणवह-मुसावाय-अदत्त-मेहुण-परिग्गह, एतेसु प्रवृतः । खलु अवधारणार्थो। तिन्नि गारवा- इड्डिरससायं वा, एतेसु भावतो पडिबद्धो। इत्थीसु मोहमोहितो संकिलिट्ठो तप्पडिसेवी । गिहीसु वि समक्खपरोक्खेसु सुत्थदुत्थेसु Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003320
Book TitleAgam Suttani Satikam Part 16 Nishitha
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages412
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy