________________
११०
निशीथ-छेदसूत्रम् -२-१०/६३७
भण्णति । सो भणाति - अहं ते कप्पट्ठाती । परिहरियं गच्छंतं सव्वत् अनुगच्छति जो सो अनु परिहारितो, सो विनियमागीयत्थो, सो से दिज्जति, एस तेअनुपरिहारी।सोपुण पुव्वकयपरिहारी, पुवकयपरिहारियस्स असति अन्नो वि अकयपरिहारो धितिसंघयणजुत्तो दढदेहो गीयत्थो अनुपरिहारितो ठविचति । एवं दोसु ठविएसु इमं भण्णति[भा.२८८०] एस तवं पडिवज्जति, न किं चि आलवदि मा न आलवह ।
अत्तट्ट चिंतगस्सा, वाघातो भे न कायव्यो। चू-एस आयविसुद्धिकारओ परिहारतवं पडिवज्जति। एस तुब्भे न किं चि आलवति, तुब्भे वि एयं मा आलवह । एस तुब्भे सुत्तत्थेसु सरीरवट्टमाणी वा न पुच्छति, तुब्मे वि एवं मा पुच्छह । एवं परियट्टणादिपदा सव्वे भाणियव्वा । एवं आलवणादिपदे आत्मार्थचिंतकस्य ध्यानपरिहारक्रियाव्याघातो न कर्तव्यः ॥ इमे ते आलवणादिपदा[भा.२८८१] आलावण-पडिपुच्छण-परियझुट्ठाण वंदनग मत्तो।
पडिलेहण-संघाडग-भत्तदाण-संभुंजणे चेव॥ चू-आलावोदेवदत्तादि, पुच्छा सुत्तत्थादिएसु, पुन्वाधीतसुत्तस्स परियट्टणं, कालभिक्खादियाण उट्ठाणं, राओ सुत्तहितैहिं खमणमायंवा वंदणं, खेलकाइयसण्णासंसत्तमत्तगोन सोहेतितस्संतिओ वा न घेप्पति, उवकरणं परोप्परं न पडिलेहंति, संघाडगा परोप्परं न भवंति, अभत्तदाणं परोप्परं न करेंति, एगमंडलीए न भुंजंति, यच्चान्यत् किंचित् करणीयं तं तेन साधंन कुर्वन्तीत्यर्थः ।। इमं गच्छवासीण पच्छित्तं[भा.२८८२] संघाडगाओ जाव उ, लहुगो मासो दसण्ह तु पदाणं ।
लहुगा य भत्तदाणे, संभुंजणे होंतिऽनुग्घाता। चू-जति गच्छिल्लगा परिहारियं आलवति तो ताण मासलहु, एवं जाव संघाडगपदं अट्ठमं सव्वेसु मासलहुँ, जति गच्छिल्लया हंद भत्तं गेण्हसुतो चउलहुं, एगटुं भुंजंताण चउगुरुं॥
परिहारियस्स इमं पच्छित्तं[भा.२८८३] संघाडगा उ जो वा, गुरुगो मासो दसण्ह तु पदाणं ।
भत्तपयाणे संभुंजणे य परिहारिए गुरुगा। चू- परिहारियस्स अट्ठसु पएसु मासगुरुं भत्तदाणसंभंजणे चउगुरुं ।। कप्पट्टियस्स अनुपरिहारियस्स दोण्ह वि एग संभोगो, एते दो विगच्छिल्लएहिं समाणं आलावं करेंति वंदामो त्ति य भणंति, सेसं न करेंति । कप्पट्ठिय-परिहारियाण इमं परोप्पर-करणं[भा.२८८४] कितिकम्मंच पडिच्छति, परिण्ण पडिपुच्छगं पिसे देति ।
सो वि य गुरुमुवचिट्ठति, उदंतमवि पुच्छितो कहति॥ चू-कपट्टितोपरिहारियवंदनं पडिच्छति। “परिण्ण" त्ति पञ्चक्खाणंदेति ।सुत्तत्थेसुपडिपुच्छं देति। “सो" त्तिपरिहारिओकपट्ठियंउदचिट्ठति, अब्भुट्ठाणादिकिरयंसुस्सूतंचेकरेति, सण्णादि गच्छंतो अच्छेइ, पुच्छितो कप्पट्टितैण “उदंत" इति सरीरवट्टमाणी कहेति॥ [भा.२८८५] उद्वेज निसीएज्जा, भिक्खं गेण्हेज भंडगं नेहे।
कुविय-पिय-बंधवस्स व, करोति इतरो च तुसिणीओ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org