SearchBrowseAboutContactDonate
Page Preview
Page 395
Loading...
Download File
Download File
Page Text
________________ ३९२ निशीथ - छेदसूत्रम् -२-१३ / ८६२ [भा. ४४६८] जंघाहीणे ओमे, कुसुमपुरे सिस्स जोगरहकरणं । खुड्डदुगंऽजणसुणणं, गमनं देसंत ओसरणं ॥ चू- अप्पणा गंतु असमत्था ओमकाले सीसस्स साहुगणं दाउ तं सुभिक्खं पट्टवेंति । तस्स य सीसस्स अंतद्धाणजोगं रहे एकांते कहेति । सो य अंजनजोगो दोहिं खुड्डगेहिं सुतो । ततो सो गच्छो पयट्टो जतो सुभिक्खं । ततो खुड्डगा दो वि आयरियनेहेण पडिबद्धा देसंताओ गच्छस्स ओसरित्ता आयरियसमिवमागया ।। तत्थ य [भा. ४४६९] भिक्खे परिहायंते, थेराणं ओमे तेसि देंताणं । सहभोज चंदगुत्ते, ओमोयरियाए दोब्बल्लं ॥ चू- ततो ते थेरा जं लब्धंति तं तेसिं खुड्डगाणं समतिरेगं देंति, अप्पणा ओमं करेंति । ततो तेहिं दोहिं वि खुड्डुगेहिं सो अंतद्धाणजोगो मेलिओ, एगेणं अक्खी अंजिता बितितो न पस्सति । एवं लद्धपच्चया भोयणकाले सह रन्ना चंदगुत्तेण भुंजंत, जं रन्नो सारीरयं भत्तं तं ते अंतद्धिया भुंजंति, ततो रन्नो ओमोयरियाए दोब्बलं जायं ॥ ततो चाणक्केण [भा. ४४७०] चाणक्कपुच्छ इट्टालचुन्न दारं पिहेउ धूमो य । दिस्सा कुछ पसंसा, थेरसमीवे उवालंभो ॥ चू- पुच्छित्तो कीस परिहाणी ? भणाति - "मज्झ भत्तं को ति अतिद्धितो पक्खिवति त्ति, न जाणामि” । ततो चाणक्केण समंता कुड्डे दाउं एगदुवारा भुंजणभूमी कता । दारमूले य सुहुमो इट्टालचुन्नो विक्खित्तो । राया अंतो एगागी निविट्ठो । ताहे खुड्डगा आगता, पविट्ठा अंतो । दिट्ठा पयपद्धती चुन्ने । चाणक्केण नायं पादचारिणो एते, अंजणसिद्धा ।" ताहे दारं ठवेउं धूमो कतो, अंसुणा गलतेण गलितं अंजणं, दिट्टं खुड्डगदुगं। चंदगुत्तो पिच्छति - "अहमेतेहिं विट्टालितो ।” ततो अप्पसागारियं चाणक्केण नीणिता । थेराण समीवं चाणक्को गतो "कीस खुड्डे न सारवेह ।” तेन भणियं - "संता पडिचोदणा, मिच्छा मे दुक्कडं 'ति । गतो, खुड्डाण य वावारंतो पवूढो । [भा. ४४७१] जे विज्जमंतदोसा, ते च्चिय वसिकरणमाइचुन्नेहिं । एगमगपदो, कुज्जा पत्थारतो वा वि ॥ असिवे ओमोयरिए, रायदुट्टे भए व गेलन्ने । अद्धाणरोह का, जयणाए भुंजई भिकखू ॥ संकरजडमउडविभूसणस्स तन्नामसरिसनामस्स । तस्स सुतेणेस कता, विसेसचुन्नी निसीहस्स ॥ उद्देशकः-१३ समाप्तः [भा. ४४७२] मुनि दीपरत्नसागरेण संशोधिता सम्पादिता निशीय सूत्रे त्रयोदशउद्देशकस्य (भद्रबाहुस्वामि रचिता नियुक्ति युक्तं) संघदास गणि विरचितं भाष्यं एवं जिनदास महत्तर विरचिता चूर्णिः परिसमाप्ता । Jain Education International ३४ प्रथम छेद सूत्रं “निशीथं-२” परिसमाप्तं (उद्देशक : ७.... १ ३ पर्यन्ता : समाप्ताः ) For Private & Personal Use Only www.jainelibrary.org
SR No.003320
Book TitleAgam Suttani Satikam Part 16 Nishitha
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages412
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy