SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ ६८ सो आणा अणवत्थं, मिच्छत्त-विराधनं पावे ॥ चू- आणादिया दोसा भवंति । इमे दोसा[भा. २६५९ ] निशीथ - छेदसूत्रम् - २ - १०/६१२ तं कायपरिचयती, तेन य भुत्तेण संजमं चयती । अतिखद्ध अनुचितेण य, विसूइगादीणि आयाए ॥ चू-इमा आयविराहणा तेन रसालेण अतिखद्धेण अनुचित्तेण य विसूतियादी भवे मरेज्ज रोगातंको भवेज्ज, एवं आयविराहणा । जम्हा एते दोसा तम्हा न वा, अजीरंते वा अन्नतरो भोत्तव्वं ॥ कारणे भुंजेज्जा[भा. २६६०] असिवे ओमोयरिए, रायदुट्टे भए व गेलण्णे । अद्धाणरोह वा, जयण इमा तत्थ कायव्वा ॥ धू- इमा वक्खमाण- जयणा[ भा. २६६१] ओमं ति-भागमद्धे, ति-भाग आयंबिले चउत्यादी । निम्मिस्से मिस्से या, परित्तऽनंते य जा जतणा ॥ - जहा पलंबसुत्ते वक्खमाणा, जहा वा पेढे भणिया तहा वत्तव्वा । इमो से अक्खरत्थो - ओम एसणिज्जं भुंजति तिभागेण वा ऊणं एसणिज्जं भुंजति, अद्धं वा एसणिज्जं तिभागं वा एसणिज्जं, आयंबिलेण व अच्छति, चउत्थं वा करेति, न य अनंतकायसम्मिस्सं भुंजति, जाहे निमिस्सं न लब्भति ताहे परित्तकायमिस्सं गेण्हति, जाहे तं पि न लब्भति ताहे अनंतकायमिस्सं गेण्हति, जा य पणगादि जयणा सा दट्ठव्वा ॥ मू. (६१३) जे भिक्खू आहाकम्मं भुंजइ, भुंजंतं वा सातिज्ञ्जति ।। चू-आधाकडं आहाकम्मं, तं जो भुंजति तस्स चउगुरुं आणादिणो य दोसा । तस्स आहाकम्मस्स कह संभव हवेज ? इमो भण्णति [ भा. २६६२ ] साली - घय- गुल-गोरस, नवेसु वल्लीफलेसु जातेसु । पुण्ण दाणसड्डा, आहाकम्मे निमंतणया ।। चू- कस्स ति दानरुइणो अभिगमसङ्घस्स वा नवो साली घरे पवेसितो ताहे दानसड्डो चिंतेति - पुव्वं जतीण दाउं पच्छा अप्पणा परिभोगं काहामि त्ति आहाकम्मं करेज । जहा सालीए एवं घृते गुडे गोरसे वा तुं बादिवल्लिफलेसु जातेसु पुण्णिनिमित्तं दाणसङ्घाति आहाकम्मं काउं साहुणो निमतेज || तस्स य आहाकम्मस्स इमे दोसा [भा. २६३३] आहाकम्मे तिविहे, आहारे उवधि वसहिमादीसु । आहाराकम्मं, चउव्विधं होइ असनादी ।। चू- आहाकम्मं तिविधं - आहारे उवधि वसहीए य । आदिसद्दो नामादिभेप्रदर्शनार्थ, उत्तरभेदप्रदर्शनार्थ वा । आहाराहाकम्मं चउव्विधं असनादियं ॥ [मा. २६३४] वही आहाकम्मं, वत्थे पाए य होइ नायव्वं । वत्थे पंचविधं पुण, तिविहं पुण होइ पायम्मि ।। चू- उवधिआहाकम्मं दुविधं - वत्थे पादे य । तत्थ वत्थे पंचविह जंगियं भंगियं सणियं पत्तयं तिरीडपट्टं च । पादे तिविहं - लाउय दारुय मट्टियापादं च । एतेसिं वक्खाणं पूर्ववत् ॥ वसही आधाकम्मं, मूलगुणे चेव उत्तरगुणे य । [भा. २६६५ ] Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003320
Book TitleAgam Suttani Satikam Part 16 Nishitha
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages412
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy