SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ उद्देशक : १०, मूलं - ६४४, [भा. ३०५८ ] [भा. ३०५८] हत्थद्धमेत्तदारुय, निच्छल्लियमधुणिता अहाकडगा । असती य सयं करमं, अघट्टणोवक्खडमहाउं ॥ चू- हत्थद्धं बारसंगुलदीहा, अवगयच्छल्ली, धुणेहिं अविद्धा । एरिसा अहाकडा घेत्तव्वा, असती अहाकडाणं हत्थऽद्धमेत्ता सयं करेति निच्छल्लेति य । उवक्खडेंतो न घट्टेति । उम्मुए परोप्पराओ उवक्खडिये न विज्झवेति । अहाउयं पालेत्ता स्वयमेव विज्झायति ॥ इमं से य पिणे पाणियं ण्हाणे पाणियं । [भा. ३०५९ ] कंजिय चाउलउदए, उसिणे संसट्ठमेतरे चेव । पियणाई पानग, पायासति चीर दद्दरए ॥ चू- कंजियं अवश्रावणं, चाउलधोयणमुयगं, उसिणोयगं वा, संसट्ठिपाणगं वा, "मेतरं" फासुगं, मद्दणातिएसु अनिच्छस्स अफासुगं पि वा कप्पूरवासियं । एयं ण्हाणपियणादिकज्जेसु दिज्जति । एयं पानगं पाए ठविजति, असति अनिच्छे वा वारगे ठविजति, घनेन चीरेण दद्दति य ॥ " भिक्खे "त्ति गयं । इदाणि "चडगे" त्ति [भा. ३०६०] चड्डग सराव कंसिय, तं रयत्ते सुवण्ण मणि सेले । भोत्तुं स एव धोवति, अनिच्छ किडि खुड्ड वसभा वा ॥ चू- चड्डुगं अठगेण कज्जति । तत्थ भुंजति । तत्थ वि अनिच्छंते कंसभायणे, तंबभायणे वा । अनिच्छे रयथाले सुवण्णथाले वा मनिसेले वा भायणे भुंजति । भुत्ते सो चेव सरावेति, अनिच्छे किड्डि- साविया धोवति, तस्साऽसति खुड्डिया, खुड्डियासति वसभा। सीसोपुच्छति कहं असंजयस्स संसभायणं संजओ सारवेति ? आचार्याह [भा. ३०६१] पुयातीणि विमद्दइ, जह वेज्जो आउरस्स भोगत्थी । तह वेज्जपडिक्कम्मं, करेंति वसभा वि मोक्खट्ठा ॥ [भा. ३०६२ ] तेगिच्छिगस्स इच्छा, ऽनुलोमणं जो न कुज्ज सति लाभे । अस्संजमस्स भीतो, अलस पमादी च गुरुगा से ।। - किं चान्यत् चू- आलसेन अन्नतरपमातेन वा जो न करेति तस्स चउगुरुगा ॥ गिलाणवेयावच्चे इमे कारणा १४५ [भा. ३०५३] लोगविरुद्धं दुपरिच्चयो य कयपडिकयी जिणाणा य । अतरंतकारणे ते, तदट्ठे चेव विजम्मि ॥ चू- गिलाणस्स जति वेयावच्चं न कज्जति तो लोगेन गरहियं, लोगुत्तरसंबंधेण य संबंधो दुष्परिच्चयो, कतपडिकतिया य कया भवति । जिणाण य आणा कया भवति । एते अतरंते वेयावच्चकारणा । तदर्थमिति ग्लानार्थे, वैद्यस्य वैयावृत्यकरणे त एव कारणा भवंति ॥ [भा. ३०६४ ] एसेव गमो नियमा, होइ गिलणे वि मज्जणादीओ । सविसेसो कायव्वो, लिंगविवेगेण परिहीणो ॥ चू- गिलाणस्स वि मज्जणाइओ एसेव विधी सविसेसो कायव्वो । नवरं परिलंगमकर्तव्यमित्यर्थः । इदानिं संखेवमाह 16 10 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003320
Book TitleAgam Suttani Satikam Part 16 Nishitha
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages412
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy