SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ २२२ निशीथ-छेदसूत्रम् -२-११/७३१ जोण्हासुजोवियं ति काउं भुंजतस्स चउगुरुगा। तस्साहो मणीउज्जोतियं काउं भुंजंतस्स छग्गुरुगं । तस्साहोदीवमुजोतियं काउं भुंजंतस्स छेदो । तस्साहो उद्दितुजोवियं काउं भुंजंतस्स मूलं । एते मूलपच्छित्ता ।। अतो परं बहिपच्छित्तं तं चिमं । [भा.३४०७] भोत्तूण य आगमणं, गुरुहि वसभेहि कुलगणे संघे । आरोवण कायव्वा, बितिया वि अभिक्खगहणेणं ॥ घू-सन्नातगसंखडीते असंखडीए वा अन्नत्थ वा रातो जोण्हादिएसुभोत्तूणागता, आगतेहिं चेव आलोयणपरिणयेहिं अन्नालोयणाए वा गुरूण कहियं । गुरूहि भणियं- "दुर्ल्ड मे कयं" ति। जति सम्म आउट्ठ तो छग्गुरुगं चेव, अनाउटुंताण गुरुवयणतिक्कमे छग्गुरुगा । ततो वसभेहिं भणिता - अज्जो कीस गुरुवयणं अतिक्कमह ? जति वसभेहि भणिता सम्मं आउट्टा तो छग्गुरुगं चेव । वसभवयणातिक्कमे छेदो । एवं कुलेण कुलथेरेहि वा चोदितो सम्म आउटुंतस्स छेदो चेव, कुलातिक्कमे मूलं । गणेण गणथेरेहिं वा चोदिते आउटुंतस्स मूलं चेव, अणाउटुंतस्स अणवटुं चेव, अनाउस॒तस्स पारंचिय । एसा गुरुमातिवयणातिक्कमे दाहिणेण वुड्डी बितीया वामेण एतेसु चेव पच्छित्तठाणेसु अभिक्खसेवाए वुड्डी कायव्वा । एवं मणिम्मि वि वुड्डी । गुरु-वसभ-कुलगणातिक्कमे चउहिं पदेहिं छेदादी जाव चरिमं णायव्वं, वामेण बितिया पि अभिक्खसेवाए कायव्वा । एव दीवे गुरु-वसभ-कुलातिक्कमे तिहिं पदेहिं मूलादि जाव चरिमं । बितिया वि अभिक्कसेवाते । एवं उद्दिते त्ति गुरु-वसभातिक्कमे दोहिं पदेहिं अणवठ्ठपारंची, बितिया वामेण अभिक्खसेवाते कायव्वा । एसा पढमा नावा । कुलादिथेरेहिं कुलादीहिं वा जंकयं कजं तं को अतिक्कमेति नातिक्कमति वा? एतेनाभिसंबंधेण इमं भण्णति[मा.३४०८] तिहि थेरेहि कयंजं, सट्ठणे तत्तियं न वोलेति। हिछिल्ला वि उवरिमे, उवरिथेरा तु भइयव्वा ॥ चू-तिहिं - कुलगणसंघथेरेहिं जं आभवंतादि कजं कयं, ठवणा वा काति ठविता, तं कज्जं सट्टणं नातिक्कमति । सट्टणं कुलथेराणं कुलगणथेराणं गणसंघथेराणं, संघो एयं तिगं अन्नहा न करोतीत्यर्थः । अहवा-तत्तियं वा तन्मात्रमेव कार्यव्यवहरन्तिन उपरिष्टाद्व्यवहारं संवर्धयन्ति, अत्तं वा ठवणं ठवेंति । हेट्ठिमा कुलथेरा ते विजं उवरिमेहिं गणसंघथेरेहिं कतं तं नातिकमंति । गणथेरा वि संघथेरेहिं कयं नातिक्कमंति । उवरिमथेरा उ भतियव्वा । का भअणा ? इमा - कुलथेरेहिं जं कयं अरत्तदुढेहिं यतं उवरिमा गणसंघथेरा अनहा न करेतं, अह अनागमेण कतं रत्तदुटेहिं वा तं अन्नहा करेंति । एसा भयणा । एवं कुलगणसंघकज्जेसु वि दट्ठव्वं ।। गुरुमादिएहिं चोइज्ज़तो इमं भणति[भा.३४०९] चंदुजोए को दोसो, अप्पप्पाणे य फासुए दव्वे । भिक्खू वसभाऽऽयरिए, गच्छम्मिय अट्ठ संघाडा॥ चू-पुबद्धंकंठ।पच्छद्धेण बितिय-ततियनावागहितातो।तेसुचेवजोण्हादिसुपढमणावागमेण भिक्खु-वसभ-आयरिय-कुल-गण-संघएतेसुछसुपदेसुअतिक्कममाणे छल्लहुगा-जाव-चरिमंदट्ठव्वं। एसा दाहिणतो पच्छित्तवुड्डी । बितिया वामतो अभिक्खेसेवाते । मणिमादिसु पच्छित्त-वुट्टी, अभिक्खसेवाएयपूर्ववत् । अट्ठसंघाडग्गहणातोएत्थेवपुरिसअविभागेणततियनावा दंसिजति, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003320
Book TitleAgam Suttani Satikam Part 16 Nishitha
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages412
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy