SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ उद्देशक : ११, मूलं -७३१, [भा. ३४०१] "एते सव्वे अनाएसा, इमो सिद्धंतस्स भावो - "जाव नाउट्टति ताव से कम्मबंधो” । सब्भावाउट्टस्स आलोइए नालोइए वा कम्मबंधो वोच्छिज्जतीत्यर्थः ॥ पढमभंगो गतो । सेसा तिन्नि भंगा इमे[ भा. ३४०२ ] संखडिगमणे बितितो, वीयारगयस्स ततियओ होइ । सन्नातगमे चरिमो तस्स इमे वणिया भेदा ।। २२१ चू- अवरण्हसंखडीए दिया गहियं रायो भुत्तं बितियभंगो। अनुदिते सूरिये बाहिं वियारभूमिं गयस्स देव-उवहार-बलिनिमंतणे रातो गहिते दिया भुत्ते ततियभंगो । सन्नायगकुलगताणं सण्णायगवयणेण अप्पणो बलव्ववाते२ रातो घेत्तुं रातो भुंजंताण चरिमभंगो, भेदा जुण्हादिया वक्खमाणा इत्यर्थः ॥ [ भा. ३४०३] गिरिजण्णगमादीसु य, संखडिउक्कोसलंभे बितिओ उ । अग्गिट्ठि-मंगलट्ठी-पंथिग-वतिगातिसु ततिओ ।। चू-बितियभगे अवरण्हसंखडी गिरिजण्णयं, आदिसद्दातो कूल-तलाग - नाग-गण-जक्खादि जन्नसंखडीते उक्कोसं लद्धं, अस्तमिते सूरिए भुंजंताणं बितियभंगो । दक्खिणापहे अट्ठकुडवमेत्तसमिताते एगो महप्पमाणो मंडगो कज्जति। सो गुणधएणमग्गो अरुणोदयवेलाए धुलिजघस्स दिज्जत, एस अग्गट्ठियबंभणो भण्णति, एयं गेण्हतस्स ततियभंगो भवति । सड्डो वा पएं गंतुकामो अनुग्गते सूरिते पडिला भेज मंगलट्ठ । वीयारनिग्गयस्स वा साहुस्स अनुग्गते सूरिते कोति अद्धाणपडिवण्णो अद्धाणकप्पं देज्ज । एवमादि ततियभंगो ।। इमो य चरिमभंगो [ भा. ३४०४] छंदिय सइं गयाण व, सण्णायसंखडी य वीसरणं । दिन्नग कए संभरणं, भोयणकल्लं न एव्हिति ॥ चू- निमंतिया, अहाभावेण वा सयं, सण्णायगसंखडिं केइ साहू गता तो तत्थ निमंतिया - अज मे भिक्खा विस्सामो - तो तेसिं सन्नायगाणं भोयणकाले विस्सरिया, दिन्ने जनवयस्स "कए "त्ति परिवेसणाए समत्ताए तेहिं सण्णायगेहिं रातो साहू संभरिया । ते य भांति - भगवं परिवेसणवग्गेहिं न संभरिता तुम्हे, खमह अम्हं अवराधं, गेण्हह इदानिं भत्तपाणं । साहू भांति -कल्ले घेच्छामो, एहि राती त्ति ।। ताहे तेहिं गिहत्था जोण्हादीए ते उवणिस्संति [भा. ३४०५ ] जोहा-मणी- पतीवे, उट्ठित्त जहन्नगाइ ठाणाई । चउगुरुगा छग्गुरुगा, छेदो मूलं जहन्नम्मि ॥ चू- एतेसु चउसु वि ठाणेसु जह संखं पच्छद्धेण जहन्नम्मि पदे जहन्नं पच्छित्तं भणियं ॥ - सण्णागयेसु रातो निमंतितेसु साहू भांति [भा. ३४०६] संसत्ताति न सुज्झति, ननु जोण्हा अवि य दो वि उसिणाई । कालेनंतरए वा मणिदीवृद्दीविए बिंति ॥ चू- रातो भत्तादिग्गहणं न सुज्झति, जतो संसत्तासंसत्तं न सुज्झति, दायगस्स य गमागमो न दीसइ, मत्तगस्स उक्खवनिक्खेवादी । गिहिणो भांति - ननु दिवससमा जोण्हा, सव्वं दीसइ । अह कालपक्खो, जोण्हा वा अब्भादिएहिं छादितो चंदो, ताहे रयणं मणिं वा दिप्पंतं ठवेंति, जोतिं वा पज्जालेंति, एतेसु पगासितेसु सव्वं दीसति । अपि य भत्तं पाणग च दो वि उसिणाई, नत्थि संसत्तदोसो । एवं भणंतेसु केइ साहु रातो घेत्तुं भुंजिज्जा । तत्थिमं नावासंठियं पच्छित्तं । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003320
Book TitleAgam Suttani Satikam Part 16 Nishitha
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages412
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy