SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ १८८ .. निशीथ-छेदसूत्रम् -२-१०/६५४ [भा.३२४३] तालायरे यधारे, वाणिय खंधार सेण संवट्टे। लाउलिग-वइग-सेवग, जामातु य पंथिगादीसु॥ चू- भंडा चेडाणडादिया तालायरा, धारइ त्ति देवच्छत्तधरा, वाणिय त्ति वालंजुओष रायबिंबसहियं सचक्कं परचकं वा खंधावारो, रायबिंबरहिया सेना, चोरधाडिभएण बहू गामा एगट्टिता नागयाहिडिता यसंवट्ठो भण्णति, लाउलिगाडुंगरपेच्छणयं, वइत्ति गोउलं, सेवगाचार भडा, जामाउगा पसिद्धा, पंथिगा बहुवत्थदेसंजे पेच्छिया ते वा मग्गितव्वा ॥ ___ अद्धाणादिकारणेसु उप्पन्नेसुतालायरादिसुमग्गंतिइमेण विधिणा। “आगंतु बाहि पुव्वं" तिअस्य व्याख्या[भा.३२४४] आगंतुएसुपुव्वं, गवेसती चारणादिसू बाहिं। पच्छा जे सग्गामे, तालायरमातिणो होति॥ चू-मूलवसभगाममोत्तुंजे अन्ने पडिवसभगामासकोसजोयणब्भंतरे सहअंतरपल्लीए एतेसु बाहिरगामेसुजे आगंतुगा तालायरादिणोतेसुपुव्वं मग्गति।असतिबाहिरगामेसुचारणादियाण, ततो पच्छा जे मूलवसभगामे आगंतुगा चारणादिणो एंति॥ खंधावार-सेण-संवढे गोउलमज्झेसु चारणादिसु वत्थसंभवो भण्णति[भा.३२४५] लभ्रूण नवे इतरे, समणाणं दिज से व जामादी। ____ चारण-धार-वणीणं, पडंति सव्वे विसडियरा ॥ घू-सच राजामादिया नवे वत्थे लभ्रूण इतरे पुराणे साहूण देज्जा, चारणाणं देवच्छत्तधराणं डुंगराण वचंताणं वत्थे पडंति, ते वा पुराणा वा साहूणं देंति, बालंजुयवणियाणंबलजंताणं वत्था पडंति । एते पुण सव्वे वि सावगा इतरे वा असावगा । बहिग्गाम-सग्गामादिएसु आगंतुगचारणादियाण असती इमा विधी । “दिट्ठमसण्णिसण्णीसु"त्ति अस्य व्याख्या[भा.३२४६] बहि अंतऽसन्निसन्निसु, जं दिलु तेसु चेव जमदिटुं । केइ दुहओ वऽसन्निसु, गिहिसुसण्णीसु दिट्टितरे ॥ घू-“बहि" त्ति-खेत्तऽब्यंतरे पडिवसभगामेसुजे असण्णी तेसुजंपुव्वदिटुंवत्थं तं मग्गंति ॥१॥ तस्सासति बाहिरगामेसु चेव सण्णीसु जं पुवदिटुं वत्थं तं मग्गंति ॥२॥ तस्सासति बाहिरगामादिएसुचेवअसण्णीसुजमदिटुंतंमग्गंति॥३॥तस्सासतिबाहिरगामेसुचेव सण्णीसु जमदिट्ठ वत्थं तं मग्गंति ॥ ४ ॥ तस्सासति “अंत"त्ति अंतो मूलवसभग्गामे असण्णीसु जं पुवदिद्वंतं वत्थं मग्गंति ॥१॥तस्सासति अंतो चेव सण्णिसुजंपुव्वदिटुं वत्थं तं मग्गंति ॥२॥ तस्सासति अंतो चेव असण्णिसु जमदिटुं वत्थं तं मग्गंति ॥३॥ तस्सासति अंतो चेव सण्णिसु जमदिटुं वत्थं तं मग्गंति ।।४॥केति पुण आयरिया एवं भणंति-बाहिं असण्णिसु दिटुं॥१॥ असति चेव जमदिटुं॥२॥असतिअंतो असण्णि दिटुं॥३॥असतितेसुचेव जमदिटुं॥४॥ एवं सण्णिस वि चउरो विकल्पाः ॥ ४॥ इतरं - अहष्टमित्यर्थः । दिटे आहाकम्म-उखेवनिक्खेवणादिया आसंकादोसा परिहारिया भवंति । तेन पुव्वं दिट्ठस्स गहणं, पच्छा इयरस्स ॥ [भा.३२४७] कोई तत्थ भणेज्जा, बाहिं खेत्तस्स कप्पती गहणं । गंतुंता पडिसिद्धं, कारणगमणे बहुगुणंतु॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003320
Book TitleAgam Suttani Satikam Part 16 Nishitha
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages412
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy