SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ उद्देशक ः १०, मूलं-६५४, [भा. ३२४७] १८९ चू- कोति चोदगपक्खासितो - तत्थेति पुव्ववक्खाणे, इमं भणेज्ज- “जइ मूलगामातो पडिवसभगासेसुदूरत्वात्कल्प्यं भवति। एवंतहिं दूरत्वात् क्षेत्रवहिर्ग्रहीतव्यमित्यर्थः ।" आचार्याह - खेत्तबहिवासासु ताव गंतुं पडिसिद्धं किं पुण वत्थादिग्गहणं । अह कारणे वासासु खेतबहिया गच्छति तत्थ गओ जइवासकप्पाइणा निमंतिजतितं संजमे बहुगुणकारियं ति काउंतं पिगेण्हति [भा.३२४८] एवं नामं कप्पती, जंदूरे तेन बाहि गेण्हंतु। एवं भणंते गुरुगा, गमणे गुरुगा व लहुगा वा ॥ चू-पूर्वार्धगतार्थम् ।आचार्याह- “गंतु खेत्तस्स बहियाघेप्पउ"त्ति, एवंतुज्झ भणतोचउगुरुगा। अह गच्छति तो जति नवपाउसो तो चउगुरुगा, सेसवासकाले चउलहुगा ॥ "कारणगमने बहुगुणंतु" अस्य व्याख्या. [भा.३२४९] संबंधभाविएसुं, कप्पइ जापंचजोयणे कज्जे । जुण्णं व वासकप्पं, गेण्हति जं बहुगुणं चऽन्नं ॥ चू-आयरियादी कारणे साहम्मियसंबंधेसु अप्परोप्परं गमागमभावितेसु वासासु कप्पति गंतु-जाव-पंच जोयणाणि, तस्स चिरायणे जुण्णो वासाकप्पो, नवेण य वासाकप्पेण निमंतितो, ताहे तं वासासु बहुगुणं ति काउं गेण्हति । एवं कारणतो कारणावेक्खं अन्नं पिजं पडलादिकं बहुगुणं तं पिगेण्हति ॥ निक्कारणगमणे गेण्हतो य इमे दोसा[भा.३२५०] आहाकम्मुद्देसिय, पूतीकम्मे य मीसजाए य। ठवणा पाहुडियाए, पाओतर कीय पामिचे ॥ [भा.३२५१] परियट्टिए अभिहडे, उब्भिन्ने मालोहडे तिय। अच्छेज्जे अनिसट्टे, धोते रत्ते य घढे य॥ चू-साहुअट्ठा मलिणं धोवंति, भट्ठिमादियासु वा रत्तं वालिभद्दगंडियाए उ पोम्हणट्ठा घट्ठी एते तिन्नि वि एक्को दोसो ॥ [भा.३२५२] एए सव्वे दोसा, पढमोसरणेण वजिया होति। जिनदिढे अगहिते, जो गेण्हति, तेहि सो पुट्ठो॥ चू-एते सव्वे वि आहाकम्मादिया दोसा पढमसमोसरणे वत्यादि गेण्हंतेन वज्जिया भवंति। पुव्वंवा दप्पेणअगहितेउवकरणे पढमसमोसरणेजोगेण्हतितस्स जिणेहिं दिट्ठा कम्मबंधणदोसा, तेहिं सो पुट्ठो भवति । अहवा-जिणेहिं जे दिट्ठा संजमगुणा, कारणेण पुव्वं अगहिते उवकरणे, पच्छा पढमसमोसरणे जो गेण्हति, तेहि गुणेहिं सोऽपुट्ठो भवति ॥ [भा.३२५३] पढमम्मि समोसरणे, जावतियं पत्त-चीवरंगहितं। सव्वं वोसिरितव्वं, पायच्छित्तं च वोढव्वं ।। चू-जं निक्कारणए दप्पेण गहियं तं सव्वं वोसिरियव्वं, तस्स य दोसनिरिहरणत्थं पच्छित्तं वोढव्वं ॥ [भा.३२५४] अद्धाण निग्गया वा, झामिय सेहे यतेन पडिनीए। आगंतु बाहि पुव्वं, दिटुं असण्णि-सण्णीसु॥ [भा.३२५५] तालायरे यधारे, वाणिय खंधार सेण संवट्टे । लाउलिय वतिय सेवग, जामाउग-पंथिमादीसु॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003320
Book TitleAgam Suttani Satikam Part 16 Nishitha
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages412
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy