SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ निशीथ-छेदसूत्रम् -२-१०/६२१ भवति ।। [भा.२८००] एवं दिवसे दिवसे, चाउक्कालं तु सारणा तस्स । जति वारेन सारेती, गुरूण गुरुगो उ ततिवारे ।। चू-पुव्वद्धं कंठं । जति वारा आयरिओ तं सारणट्ठाणेसुन सारेति तति गुरुणो मासगुरुगा भवन्ति ॥ [भा.२८०१] एवं तु अगीयत्थे, गीयत्थ सारिते गुरू सुद्धो । जति तं गुरू न सारे, आवत्ती होइ दोण्हं पि॥ चू-एवं दिने दिने सारणाविधी अगीयत्थस्स । गीयत्थं पुण एगदिणं चउसु ठाणेसु सारेतो, परतो असारेंतो वि सुद्धो । जति पुणतं गीयं अगीयं वा गुरूण सारेति तस्स यअनुवमंतस्स, एवं दोण्ह वि आवत्ती-पच्छित्तं भवति । अन्ने भणंति-अगीयस्स अनुवसमंतस्स वि नत्थि पच्छित्तं, अगीयं अचोदेंतस्स गुरुस्स पच्छित्तं । गीतं पुण जति गुरूनचोदेति तो आवत्ती दोण्ह विभवति।। [भा.२८०२] गच्छो य दोन्नि मासे, पक्खे पक्खे इमं परिहवेती। भत्तटुं सज्झायं, वंदणऽलावं ततो परेणं॥ चू- एवं अनुवसमंतं गच्छो दोन्नि मासे सारेति । इमं पुण गच्छे पक्खे पक्खे परिहवेति । अनुवसमंतस्स पक्खे गते गच्छो तेन समंभत्तटुं न करेति । बितियपक्खे गते सज्झायं तेन समाणं न करेति । ततियपक्खे तस्स वंदनं न करेति। चउत्थपक्खे गते आलावं पितेन समाणं वजेति॥ [भा.२८०३] आयरिओ चउमासे, संभुंजइ चउरो देति सज्झायं। वंदनऽलावं चतुरो, तेन परं मूल निच्छुभणा॥ चू-आयरिओपुणअनुवसमंतस्स विचउरोमासे भत्त-पान-दान-ग्गहण-संभोगेण संभुंजति, चउण्हं उवरि भत्तं वजेति । चउरो सज्झायं देति, तओ सज्झायं वजेति । वंदनालावपदे दो वि चउरो मासे करेइ, ततो वरिसे पुण्णे संवच्छरिए पडिकंते मूलं पच्छित्तं, गणाओ य निच्छुभति ॥ [भा.२८०४] एवं बारसमासे, दोसु तपो सेसए भवे छेदो । परिहायमाण तद्दिवसे, तवो मूलं पडिक्कतो॥ चू-एवं बारसमासे अनुवसमंते अच्छंते दोसु तवो आदिमेसु जाव गच्छेण वज्जितो सेसेसु दससु मासेसु छेदा पंचराइंदिओ जाव संवत्सरं पत्तो । पज्जोसवणारातिपडिक्कंताणं अधिकरणे उप्पन्ने एसा विधी । दिवसमासे परिहावेत्ता ‘तद्दिवस' इति पञोसवणादिवसे अधिकरणे उप्पन्ने तवो मूलं च भवति, न छेदो । पडिक्कमणकाले वा उप्पन्ने मूलमेव केवलं पडिक्कमंते भवति ॥ एसेवऽत्थो भण्णति[भा.२८०५] एवं एक्वेक्कदिणं भवेत्तु ठवणा दिने वि एमेव । चेइयवंदणसारिते, तम्मिय काले तिमासगुरू ॥ चू-भद्दवयसुद्धपंचमीए अनुदिए आइच्चे अधिकरणे उप्पन्नेसंवच्छरोभवति,छट्ठीएएगदिणूणो संवच्छरो भवति, एव एक्केक्कदिणं परिहवंतेण आणेयव्वंजाव ठवणादिणो त्ति पर्युपासमादिवस इत्यर्थः। तम्मि ठवणादिनेअनुदिए आइच्चे अधिकरणे उप्पणे एवमेवचोदणा सज्झायपट्टवनकाले चोदिज्जति, पुणो चेइयवंदणकाले चोइजति, अनुवसमंतो पुणो पडिक्कमणवेलाए, एवं तम्मि For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003320
Book TitleAgam Suttani Satikam Part 16 Nishitha
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages412
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy