SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ उद्देशक : १०, मूलं-६२१, [भा. २७९४] विसेसं पुण करेंतस्स इमो दोसो भवति[भा.२७९५] वारेइ एस एयं, ममं न वारेइ पक्खराएणं । ___ बाहिरभावं गाढतरगं च मं पेक्खसी एक्कं ।। चू-एस आयरिओ एयं साहुं अत्तबुद्धीए वारेति । मम पुण परभावबुद्धीए न वारेति । एवं पक्खगरागे कज्जमाणे सो एगो साहू बाहिरभावं गच्छति, गाढतरं वा अधिकरणं करेति । अहवा -आयरियंभणेज्ज- "तुमं मंएकं बाहिरंपेच्छसि"त्ति अप्पानं उब्बद्धिउंमारेति (तो] आयरियस्स पारंचियं, उन्निक्खमति वा तो मूलं ।। अह अधिकरणं काउं अनुवसंतो चेव अच्छति गच्छे तो इम विधी[भा.२७९६] गच्छा अनिग्गयस्सा, अनुवसमंतस्सिमो विही होति । सज्झाय भिक्ख भत्तट्ठऽवासते चतुरहेक्केके ।। चू-पुव्वद्धं कंठं।सूरोदए सज्झायकाले चोइज्जइ, बिइयं भिक्खोत्तरणकाले, तइयं भत्तट्ठकाले, चउत्थं पदोसे आवस्सयवेलाए । एवं चउरो वारा एकेक अहे चोदिज्जति ॥ गोसे पडिक्कंताणं सज्झाए अपट्टविए अंतरे एसमादि कारणे अधिकरणं उप्पज्जे । [भा.२७९७] दुष्पडिलेहियमादीसु, चोदितो सम्मं अपडिवजंते। न वि पट्टवेति उवसम, कालो न सुद्धो छि(जि]यं वासी॥ चू-दोसदुटुं पडिलेहणं करेंतो, आदिसद्दातोअपडिलेहंतो चोदितोतम्मिअनाउस॒तेअधिकरणं भवे, जति अपठ्ठविति सयंचेव उवसंतो लहूं। अह एक्को, दो विवा न उवसमंति, ताहे आयरिया पट्ठवणवेलाए इमं भणंति-इमे साहू न पट्टवेंति । उवसमह अज्जो ! सो पच्चुत्तरं देति - “अवस्सं कालो न सुद्धो, छि(जि) यं वा साहूहिं सुतं, गज्जियं वा साहूहि सुतं, ततो न पट्ठवेंति", एवं वुत्ते सव्वे पट्ठवेंति, सज्झायं करेंति । अनुवसमस्स मासगुरुं पच्छित्तं ।। भिक्खोत्तरण-वेलाए पुणो आयरिया भणंति[भा.२७९८] नो तरती अभत्तट्ठी, न च वेलाऽभुंजणे न तिन्नं सि। नपडिक्कमंति उवसम, निरतीचारा नु पच्चाह ।। चू-अज्जो ! साहवो भिक्खाए नो तरति, उवसमाहि । सो पच्चुतरं देति “नूनं" न भत्तट्ठी, न वा भिक्खावेला, तेन नो तरंति" । एवं वुत्ते भिक्खाए अवतरंति । तस्स अनुवसंतस्स बितियं मासगुरुं। सन्नियट्टेसुगुरूभणाति - अज्जो ! न भुंजंति साहू, उवसमह । सो पच्चुत्तरं देति “सूर्णन जीरतण्हे"।एवं वुत्ते सव्वे एगततो भुजंति। तस्सततियंमासुगुरुं।पुणोगुरूपदोसेपडिक्कमणकाल भणाति - "अज्जो ! साहू न पडिक्कमंति, उवसमाहि । पच्चुत्तरमाह “नूनं निरतियारा" । इत्थ चउत्थे ठाणे अनुवसमंतस्स चउगुरुं । एवं गोसकाले अधिकरणे उप्पन्ने विधी भणिओ ।। [भा.२७९९] अन्नम्मि व कालम्मि, पढंत हिंडंत मंडलाऽऽवासे। तिन्नि व दोन्नि व मासा, होति पडिक्त गुरुगा उ॥ चू-अन्नम्मिकाले सज्झाए पट्ठवितेजति अधिकरणं उप्पन्नं पढंताण, तोतिन्निचोदणाकाला, दोन्नि मासगुरू । भिक्खं हिडताणं अधिकरणे - दोन्नि चोदणाकालो, एगं मासगुरुं । भुत्ताण अधिकरणे उप्पन्ने-एगोचोदनाकालो, एत्थ नत्थि मासगुरुं।अनुवसंतस्स पडिक्कमंतेचउगुरुमेव For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003320
Book TitleAgam Suttani Satikam Part 16 Nishitha
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages412
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy