SearchBrowseAboutContactDonate
Page Preview
Page 9
Loading...
Download File
Download File
Page Text
________________ निशीथ - छेदसूत्रम् -२-७/४७९ मलयाणि वा पत्तुण्णामि वा अंसुयाणि वा चीणंसुयाणि वा देसरागाणि वा अभिलाणि वा गज्जलाणि वा फाडिगाणि वा कोतवाणि वा कंबलाणि वा पावारगाणि वा कणगाणि वा कणगकताणि वा कणगपट्टाणि वा कणगखचियाणिवा कणगफुल्लियाणि वा वग्घाणि वा विवग्घाणि वा आभरणाणि वा आभरणविचित्ताणि वा उद्दाणि वा गोरमिगाईणगाणि वा किण्हमिगाईणगाणि वा नीलमिगाइंणगाणि वा पेसाणि वा पेसलेसाणि वा करेति करेंतं वा सातिज्जति । ६ मू. (४८०) जे भिक्खू माउग्गामस्स मेहुण वडियाए आईणाणि वा सहिणाणि वा.... जाव.... पेसाणिवा पेसलेसाणि वा धरेति धरेतं वा सातिजति । मू. (४८१) जे भिक्खू माउग्गामस्स मेहुण वडियाण आईणाणि वा.... जाव.... पेसलेसाणि वा परिभुंजंति परिभुजंतं वा सातिज्ञ्जति । चू-अजिणंचम्मं, तम्मि जे कीरंति ते आईणाणि, सहिणं सूक्ष्मं, कल्लाणं स्निग्धं, लक्षणयुक्तं वा, किं चि सहिणं कल्लाणं च, चउभंगो । आयं नाम तोसलिविसए सीयतलाए अयाणं खुरेसु सेवालतरिया लग्गंति, तत्थ वत्था कीरंति । कायाणि कायविसए काकजंघस्स जहिं मणी पडितो तलागे तत्थ रत्ताणि जाणि ताणि कायाणि भण्णंति । दुते वा काये रत्ताणि कायाणि । पोंडमया खोम्मा, अन्ने भणंति - रुक्खेहिंतो निग्गच्छंति, जहा “बडेहिंतो पादगा साहा " दुगुल्लो रुक्खो तस्स वागो घेत्तुं उदूखले कुट्टिजति पाणिएण ताव जाव झूसीभूतो ताहे कज्जति एतेसु दुगुल्ली, तिरीडरुक्खस्स वागो, तस्स तंतू पट्टसरिसो सो तरिलो पट्टो, तम्मि कयाणि तिरीडपट्टाणि । अहवा - किरीडयलाला मयलविसए मयलामि पत्तामि कोविज्जति, तेसु वालएसु पत्तुणा दुगुल्लातो अब्धंतरहिते जं उप्पज्जति तं अंसुयं, सुहमतरं चीणंसुयं भण्णति । चीणविसए वा जं तं चीर्णसुयं, जत्थ विसए जा रंगविधी ताएष देसे रत्ता देसरागा । रोमेसु कया अमिला । अहवा - निम्मला अमिल घट्टिणी घटिता ते परिभुजमाणा कडं कर्डेति । गीज्जतसमाण सद्दं करेंति ते गजला । फडिगपाहाणनिभा फाडिगा अच्छा इत्यर्थः । कोतवो वरको उवारसा कंबला खरडगपारिगादि पावारगा, सुवण्ण दुते सुत्तं रज्जति, तेन जं वुतं तं कणगं, अंता जस्स कणगेण कता तं कणगय, कणगेण जस्स पट्टा कता तं कणगपट्टे । अहवा कणगपट्टा मिगा, कणगसुत्तेण फुल्लिया जस्स पाडिया तं कणग-खचित्तं, कणगेण जस्स फुल्लिताउ दिन्नाउ तं कणगफुल्लियं । जहा कद्दमेण उड्डेडिज्जति । वग्घस्स चम्मं वग्घाणि, चित्तग-चम्मं विवग्घाणि । एत्थ छपत्रिकादि एकाभरणेन मंडिता आभरणत्थपत्रिकं चंदलेहिक-स्वस्तिक- घंटिक-मोत्तिकमादीहिं मंडिता आभरणविचित्ता, सुणगागिती जलचरा सत्ता तेसिं अजिणा उट्ठा । अन्ने भांति - उड्डुं चम्मं गोरमिगाणं अइणा गोरमिगादिणा पेसा पसवा तेसिं अइणं । अन्ने भांति - पेसा लेसा य मच्छादियाण एते [भा. २२९८] सहिणादी वत्थ खलु, जत्तियमेत्ता य आहिया सुत्ते । मेहण-परिन्नाए, ताइ धरेंतम्मि आणादी ॥ [ भा. २२९९] सविगारो मोहुद्दीरणा य वक्खेव रागऽणाइण्णं । गहणं च तेन दंडिय-दिट्ठतो नंदिसेणेन ॥ धू- आणादि भारो भय-परितावणादि सव्वे दोसा वत्तव्वा ॥ For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003320
Book TitleAgam Suttani Satikam Part 16 Nishitha
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages412
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy