SearchBrowseAboutContactDonate
Page Preview
Page 8
Loading...
Download File
Download File
Page Text
________________ उद्देशकः ७, मूलं-४७५, [भा. २२९२] [भा.२२९३] सधिगारो मोहुद्दीरणा य वक्खेव रागऽणाइण्णं । गहणंच तेन दंडिय-दिटुंतको नंदिसेणेन ॥ चू- मेहुणट्ठाए करेंते पिणिहितस्स का आणादिया य विराहणा । धमंत-फूमंतस्स संजमछक्काय-विराहणा । राउले वामूइज्जइ तत्थ बंधणातिआयदोसा।सुवण्णं वा कारविज्ञति, लोहादि वा कुटुंतस्स आयविराहणावा, तेहिं वा धेप्पेज॥जम्हा एते दोसा तम्हा नो करेति, नोधरेति, नो पिणद्धति । कारणे कारे[भा.२२९४] बितियपदमणप्पज्झे, अप्पज्झे वा विदुविध तेइच्छे । अभिओग असिव दुब्भिक्खमादिसू जा जहिं जतणा ।। चू-रायाभिओगेण मेहुणढेवा करेज्ज । बलामोडीएवा काराविज्जति, दुब्मिक्खे वा असंथरंतो सयं करेज। मू. (१७६) जे भिक्खू माउग्गामस्स मेहुणवडियाए हाराणि वा अद्धहाराणि वा एगावली वामुत्तावली वा कणगावलीं वारयणावलीं वा कडगाणि वा तुडियाणि वा केऊराणि वा कुंडलाणि वा पट्टाणि वा मउडाणि वा पलंबसुत्ताणि वा सुवण्णसुत्ताणि वा करेति, करेंतं वा सातिजति ।। मू. (४७७) जे भिक्खू माउग्गामस्स मेहुणवडियाए हाराणि वा अद्धहाराणि वा एगावली वा मुत्तावलींवा कणगावलीं वारयणावलींवा कडगाणि वातुडियाणिवा केऊराणिवा कुंडलाणि वा पट्टाणि वा मउडाणि वा पलंबसुत्ताणि वा सुवण्णसुत्ताणि वा धरेति; धरेतं वा सातिजति ॥ मू. (४७८) जे भिक्खू माउग्गामस्स मेहुणवडियाए हाराणि वा अद्धहाराणि वा एगावली वामुत्तावली वा कणगावलिं वारयणावलींवा कडगाणिवा तुडियाणि वा केऊराणि वा कुंडलाणि वा पट्टाणि वा मउडाणि वा पलंबसुत्तामे वा सुवण्णसुत्ताणि वा परि जति, परि जंतं वा सातिजति॥ चू-कुंडलपंकण्णाभरणं, गुणं कडीसुतयं, मणी सूर्यमणीमादय, तुडियंबाहुरक्खिया, तिन्नि सरातो तिसरियं, वालंभा मउडादिसु ओचूला, अगारीणं वा गलोलइया, नाभिं जा गच्छइ सा पलंबासाय उलंवा भण्णति।अट्ठारसलयाओहारो, नवसुअड्डहारो, विचित्तेहिं एगसराएगावली, मुत्तिएहिं मुत्तावली, सुवण्णमणिएहिंकणगावली, रयणहिरणावली, चउरंगुलो सुवण्णओपट्टो, त्रिकूटो मुकुटः। [भा.२२९५] कडगाई आभरणा, जत्तियमेत्ता उ आहिया सुत्ते । मेहुण्ण-परिन्नाए, एताइ धरेतस्स आणादी। [भा.२२९६] सविगारो मोहुद्दीरणा य वक्खेव रागऽणाइण्णं । गहणंच तेन दंडिय-दिटुंतो नंदिसेणेन । धू-मेहुणपडियाएका, जच्चेव लोहेसु विराधना । कारणे[भा.२२९७] बितियपदमणप्पज्झे, अप्पज्झे दा विदुविध तेइच्छे। अभिओग असिव दुब्भिक्खमादिसूजा जहिं जतणा॥ मू. (४७९) जे भिक्खू माउग्गामस्स मेहुण वडियाए आईणाणि वा सहिणाणि वा कल्लाणि वा सहिणकल्लाणि वा आयाणि वा कायाणि वा खोमाणि वा दुगुल्लाणि वा तिरीऽपट्टाणि वा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003320
Book TitleAgam Suttani Satikam Part 16 Nishitha
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages412
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy