SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ निशीथ-छेदसूत्रम् -२-११/७२५ चू- जं रजं गंतुकामा तत्थ जे साहू तेसिं लेहसंदेसगेण पुव्वामेव नायं करेंति - अम्हे इतो आगंतुकामा तुम्मे इत्थ आरक्खियादि पुच्छह । जाहे तेहिं पुच्छिया अनुन्नायं च ताहे इयरे आगच्छंतीत्यर्थः । एसो अतिगमे प्रवेशे निर्गमे च विधिरुक्तः । इदानिं “ आयरिए”त्ति दारस्य व्याख्या[ भा. ३३८८] राईण दोण्ह भंडण, आयरिए आसियावणं होति । कतकरणे करणं वा, निवेय जयणाए संकमणं ॥ [भा. ३३८९ ] अब्भरहियस्स हरणे, उज्जाणादिट्ठियस्स गुरुणो य । उव्वट्टणासमत्थे, दूरगए वा वि सवि बोलं ॥ २१८ चू- भंडणं कलहो । दोहं रातीणं कलहे वट्टमाणे तत्थेगस्स रन्नो आयरितो आसन्नसेवगो - प्रिय इत्यर्थः । इतरो य राया तं जाणिऊण अप्पणो सभाए भासति - "को सो तं अब्भरिहियमायरियं आज मा सादत्तणं से कयं होति' । ताहे को ति सूरवीरविक्कंतो भणेज - “अहमाणेमि "त्ति । सो गंतु आयरियस्स आसियावणं करेति - हरतीत्यर्थः ॥ अब्मरहितो आसन्नो, निग्गयस्स गुरुणो सभापवारामुज्जाणादिसुवट्ठियस्स आयरियस्स हरणं । तत्थिमं करणिज्जं - "कतकरणे करणं", धनुवेदादिए सत्थेसु जेण सिक्खाकरणं कयं गिहिभावट्ठितेन सो साहू कयकरणो भण्णति - स तत्र करणं करेति समत्यो जुद्धं कातुं उवट्ठेति । मोहणि थंभणिविज्जादिपयोगेण वा उट्ठेति । तस्स अभावे असमत्थो वा खणमेत्तं तुहिक्का अञ्च्चंति साहू । जाहे आयरितो दूरं हडो ताहे सेस साहू बोलं करेंति - "आयरितो ने हडो, धाह धाह"त्ति । आसन्नट्ठिते बोलं न करेंति, मा जुज्झं भविस्सति । जुद्धे य बहुजणक्खयो भवति ॥ साहिं तओ राया भणितो, अभणितो वा हारेंतेहिं रातिणो दूतं विसज्जेति, “पसेहि ने आयरियं । तेन जति पट्टवितो तो लट्ठे [भा. ३३९०] पेसवितम्मि अदेंते, रन्ना जति ते विसज्जिया सीसा । गुरुणा निवेदितम्मी, हारितगरातिणो पुव्वं ॥ चू- जति दूते पेसविते आयरियं न विसज्जेति ताहे साहू दो तिन्नि वा दिने रायाणं पासेत्ता विन्नवेंति - अम्हे विसज्जेह, गच्छामि गुरुसमीवं, केरिसा अम्हे गुरुविरहिया अच्छमाणा ? न सरति सज्झायादि अम्हं ।” जदि ते रन्ना विसज्जिया तो साधू ताहे आयरियस्स संदिसंति “अम्हे आगच्छामो।' ताहे आयरिया हारेंतगराइणो निवेदेति । एवं निवेदिते पुव्वं पच्छा साहू पुव्युत्तविहाणेण जयणाए संकमंति ॥ मू. (७२६) जे भिक्खू दियाभोयणस्स अवण्णं वदति, वदंतं वा सातिज्जति ॥ मू. (७२७) जे भिक्खू रातिभोयणस्स वण्णं वदति, वदंतं वा सातिज्जति ॥ चू-दियाभोयणस्स अवण्णं दोसं भासति, रातीभोयणस्स वण्णं गुणं भासति । [भा. ३३९१] दियरातो भोयणस्सा, अवण्णवण्णं च जो वदे भिक्खू । सो आणा अणवत्थं, मिच्छत्त-विराधनं पावे ॥ चू- आणादिया य दोसा चउगुरुं च से पच्छित्तं ॥ - कहं पुण दियाभोयणस्स अवण्णं भासति ? Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003320
Book TitleAgam Suttani Satikam Part 16 Nishitha
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages412
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy