________________
उद्देशक : ११, मूलं-७२७, [भा. ३३९२]
२१९
[भा.३३९२] अबलकरंचक्खुहतं, अपुट्टिकरं च होति दियभत्तं ।
विवरीयं रातीते, दो वि वदंतस्स चउगुरुगा॥ [भा.३३९३] दियभत्तस्स अवण्णं, जे तु वदे रातिभोयणे वण्णं ।
चउगुरु आणादीया, कहं ति अवण्णं व वण्णं वा ।। [भा.३३९४] वायायवेहि सूसति, ओयो हीरति य दिट्ठिदिट्ठस्स।
मच्छियमातिणिवातो, बलहानी चेव चंकमणे॥ चू-दियाभोयणं वातेन आतवेण यसुसियंअबलकरं भवति।ओयो तेयो भण्णति। दिट्ठिणा दिलृ दिट्टिदिटुं । परजन-दृष्टि दृष्टस्यान्नस्य ओजापहारो भवतीत्यर्थः । दिवसतो मच्छियमादी निवडंति, उड्डे वग्गुलियादी दोसा। दिवसतो य भुंजित्ता कम्मचेट्ठसुअवस्सं चंकम्मियव्वं, तत्थ पस्सेदो भवति, आयासोसासो बहुं च दवमादियति, एवंतं अबलकरं भवति॥
इमं राती-भोयणस्स वण्णं वदति[भा.३३९५] आउं बलं च वड्डति, पीणेति य इंदियाइ निसिभत्तं ।
नेव य जिज्जति देहो, गुणदोस विवज्जओ चेव ॥ चू-रातो भुत्तेअकम्मस्ससत्थिंदियस्सचिट्ठतोसुभपोग्गलोवचयोभवति।सुभपोग्गलोवचयाओ आयुबलइंदियाण वुड्डी भवति, रसायनोपयोगवत् । किंच सुभपोग्गलोवयचयातो शीघ्रं देहो न जीयंते । एते गुणा रातीभोयणे । एयस्स विवज्जतो दिवसे । तो तम्मि चेव गुणा विवरीया दोसा भवंति । इमाम्म कारणजाते वएजा[भा.३३९६] बितियपदमणप्पज्झे, वएज्ज अविकोविते व अप्पज्झे।
जाणंत वा वि पुणो, कारणजाते वएज्जा तु॥ चू-अणप्पज्झोअणप्पवसो खित्तादितो सो दियाभोयणस्स अवनं वदेजा, राईभोयणस्स वा वण्णं वएन । अविकोवितो वा अगीयत्थो अप्पज्झो वि वएज, बहुसु वा असिवोम-गिलाणरायदुट्ठदिएसु कारणेसु गुणवुड्डिहैउं गीयत्यो वि अवन्नं वनं वा वएज ।।
म. (७२८) जे भिक्खू दिया असनं वा पानं वा खाइमं वा साइमं वा पडिग्गाहेत्ता दिया भुंजइ, भुंजतं वा सातिजति ॥
मू. (७२९) जे भिक्खू दिया असनं वा पानं वा खाइमं वा साइमं वा पडिग्गाहेत्ता रत्तिं भुंजइ, भुंजतं वा सातिजति ॥
मू. (७३०) जे भिक्खू रत्तिं असनं वा पानं वा खाइमं वा साइमं वा पडिग्गाहेत्ता दिया भुंजति, भुंजंतं वा सातिज्जति ॥
मू. (७३१) जे भिक्खू रत्तिं असनं वा पानं वा खाइमं वा साइमं वा पडिग्गाहेत्ता रत्तिं भुंजति, भुंजंतं वा सातिञ्जति ॥ ___ चू-चउसु वि भंगेसु आणादिया य दोसा, चउगुरुंच पच्छित्तं तवकालविसेसियं दिज्जति । तम्मिय[भा.३३९७] चउभंगो रातिभोयणे, तु पढम्मि चोलपट्टमतिरेगे।
परियावण्ण-विगिचण, दर-गुलिया-रुक्ख-घरसुण्णे ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org