SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ उद्देशक : ११, मूलं-७२७, [भा. ३३९२] २१९ [भा.३३९२] अबलकरंचक्खुहतं, अपुट्टिकरं च होति दियभत्तं । विवरीयं रातीते, दो वि वदंतस्स चउगुरुगा॥ [भा.३३९३] दियभत्तस्स अवण्णं, जे तु वदे रातिभोयणे वण्णं । चउगुरु आणादीया, कहं ति अवण्णं व वण्णं वा ।। [भा.३३९४] वायायवेहि सूसति, ओयो हीरति य दिट्ठिदिट्ठस्स। मच्छियमातिणिवातो, बलहानी चेव चंकमणे॥ चू-दियाभोयणं वातेन आतवेण यसुसियंअबलकरं भवति।ओयो तेयो भण्णति। दिट्ठिणा दिलृ दिट्टिदिटुं । परजन-दृष्टि दृष्टस्यान्नस्य ओजापहारो भवतीत्यर्थः । दिवसतो मच्छियमादी निवडंति, उड्डे वग्गुलियादी दोसा। दिवसतो य भुंजित्ता कम्मचेट्ठसुअवस्सं चंकम्मियव्वं, तत्थ पस्सेदो भवति, आयासोसासो बहुं च दवमादियति, एवंतं अबलकरं भवति॥ इमं राती-भोयणस्स वण्णं वदति[भा.३३९५] आउं बलं च वड्डति, पीणेति य इंदियाइ निसिभत्तं । नेव य जिज्जति देहो, गुणदोस विवज्जओ चेव ॥ चू-रातो भुत्तेअकम्मस्ससत्थिंदियस्सचिट्ठतोसुभपोग्गलोवचयोभवति।सुभपोग्गलोवचयाओ आयुबलइंदियाण वुड्डी भवति, रसायनोपयोगवत् । किंच सुभपोग्गलोवयचयातो शीघ्रं देहो न जीयंते । एते गुणा रातीभोयणे । एयस्स विवज्जतो दिवसे । तो तम्मि चेव गुणा विवरीया दोसा भवंति । इमाम्म कारणजाते वएजा[भा.३३९६] बितियपदमणप्पज्झे, वएज्ज अविकोविते व अप्पज्झे। जाणंत वा वि पुणो, कारणजाते वएज्जा तु॥ चू-अणप्पज्झोअणप्पवसो खित्तादितो सो दियाभोयणस्स अवनं वदेजा, राईभोयणस्स वा वण्णं वएन । अविकोवितो वा अगीयत्थो अप्पज्झो वि वएज, बहुसु वा असिवोम-गिलाणरायदुट्ठदिएसु कारणेसु गुणवुड्डिहैउं गीयत्यो वि अवन्नं वनं वा वएज ।। म. (७२८) जे भिक्खू दिया असनं वा पानं वा खाइमं वा साइमं वा पडिग्गाहेत्ता दिया भुंजइ, भुंजतं वा सातिजति ॥ मू. (७२९) जे भिक्खू दिया असनं वा पानं वा खाइमं वा साइमं वा पडिग्गाहेत्ता रत्तिं भुंजइ, भुंजतं वा सातिजति ॥ मू. (७३०) जे भिक्खू रत्तिं असनं वा पानं वा खाइमं वा साइमं वा पडिग्गाहेत्ता दिया भुंजति, भुंजंतं वा सातिज्जति ॥ मू. (७३१) जे भिक्खू रत्तिं असनं वा पानं वा खाइमं वा साइमं वा पडिग्गाहेत्ता रत्तिं भुंजति, भुंजंतं वा सातिञ्जति ॥ ___ चू-चउसु वि भंगेसु आणादिया य दोसा, चउगुरुंच पच्छित्तं तवकालविसेसियं दिज्जति । तम्मिय[भा.३३९७] चउभंगो रातिभोयणे, तु पढम्मि चोलपट्टमतिरेगे। परियावण्ण-विगिचण, दर-गुलिया-रुक्ख-घरसुण्णे ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003320
Book TitleAgam Suttani Satikam Part 16 Nishitha
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages412
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy