________________
उद्देशक ः १०, मूलं-६२१, [भा. २८६०]
१०५ जोतिस-निमित्त-बलिया।तान भगिनी रूववती पढमे वए वट्टमाणी गद्दभिल्लेण गहिता। अंते पुरे छूढा । अज्जकालगा विन्नति, संघेण य विन्नत्तो न मुंचति । ताहे रुट्ठो अज्जकालगो पइण्णं करेति- “जइगद्दभिल्लं रायाणंरजाओन उम्मूलेमि, तोपवयण-संजमोवग्घायगाणंतमुवेक्खगाण य गतिं गच्छामि"। ताहे कालगज्जो कयगेण उम्मत्तली भूतो तिग-चउक्क-चच्चर-महाजनट्ठाणेसु इमं पलवंतो हिंडंति- “जइ गद्दभिल्लो राया तो किमतः परं । जइ वा अंतेपुरं रम्मं तो किमतः परं । विसओ जइ वा रम्मो तो किमतः परं । सुनिवेठ्ठा पुरी जइ तो किमतः परं । जइ वा जनो सुवेसो तो किमतः परं । जइ वा हिंडामि भिक्खं तो किमतः परं । जइ सुण्णे देउले वसामि तो किमतः परं ।। एवं भावेउं सो कालगजो पारसकुलं गतो। तत्थ एगो साहित्ति राया भण्णति, तं समल्लीणो निमित्तादिएहि आउद्देति।अन्नया तस्स साहानुसाहिणा परमरायाणेण कम्मियिकारणे रुटेण कट्टरिगा मुद्देउं पेसिया सीसं छिंदाहित्ति, तंआकोप्पमाणंआयातं सोयं विमणो संजातो। ताहे कालगज्जेणभणितोमा अप्पानं मारेहि। साहिणा भणियं-परमसामिणारुटेण एत्थ अच्छिउं न तरइ। ____ कालगञ्जण भणियं - एहि हिंदुगदेसं वच्चामो । रन्ना पडिस्सुयं । तत्तुल्लाण य अन्नेसिं पि पंचानउतीए साहिणा संअंकेण कट्टारियाओ मुद्देउं पेसियाओ । तेन पुव्विल्लेण दूया पेसिया मा अप्पानं मारेह । एह वच्चामो हिंदुगदेसं । ते छन्नउतिं पिसुरद्रुमागया। कालोय नवपाउसो वट्टइ वरिसाकालेन तीरतिगंतं।छन्नउइंमंडलाइंकयाति (णि) विभत्तिऊणं। जंकालगजो समल्लीणो सो तत्थ राया अधिवो राया ठवितो, ताहे सगवंसो उप्पन्नो । वत्ते य वरिसाकाले कालगज्जेण भणिओ-गद्दभिल्लं रायाणं रोहेमो । ताहे लाडा रायाणो जे गद्दभिल्लेण अवमाणिता ते मेल्लेउं अन्ने यततो उज्जेणी रोहिता। तस्स य गद्दभिल्लस्स एक्का विज्जा गद्दहिरूवधारिणी अस्थि ।साय एगम्मि अट्ठालगे परवलाभिमुहा ठविया । ताहे परमे आधिकप्पे गद्दभिल्लो राया अट्ठमभत्तोववासी तं अवतारेति । ताहे सा गद्दभी महंतेण सद्देण नादति, तिरिओ मणुओ वा जो परबलियो सई सुणेति स सव्वो रुहिरं वमंतो भयविहलो नट्ठसण्णो धरणितलं निवडइ । कालगन्जोय गद्दभिल्लं अट्ठमभत्तोववासिं नाउंसद्दवेहीण दक्खाणं असतं जोहाण निरूवेति-“जाहे एस गद्दभी मुहं विडंसेति जाव य सदं न करेति ताव जमगसमगंसराण मुहं पूरेज्जेह"।
तेहिं पुरिसेहि तहेव कयं । ताहे सा वाणमंतरी तस्स गद्दभिल्लस्स उवरिं हणिउं मत्तेउं व लत्ताहिं यहंतुंगता ।सो विगद्दभिल्लो अबलो उन्मूलिओ। उहिया उज्जेणी। भगिनीपुनरविसंजमे ठविया । एवं अधिकरणमुप्पाएउं अतिपंतं सासेंति । एरिसे वि महारंभे कारणे विधीए सुद्धो अजयणापच्चतियं पुन करेंति पच्छित्तं ।।
मू. (६२२) जे भिक्खू उग्धातियं अनुग्घातियं वदति, वदंतं वा सातिजति ॥ मू. (६२३) जे भिक्खूअनुग्घातियं उग्घातियं वदति, वदंतं वा सातिज्जति ॥ मू. (६२४) जे भिक्खू उग्घातियं अनुग्घातियं देति, देतं वा सातिज्जति ॥ मू. (६२५) जे भिक्खू अनुग्घातियं उग्घातियं देति, देंतं वा सातिजति ॥
चू-उग्घातियं लहुयंभण्णति, अनुग्घाइयं गुरुगं । “वदति" प्ररूपयति, “ददाति" आरोपयति । एवं विवरीएसु परूवणादानेसु चउगुरुगं पच्छित्तं ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org