SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ १०६ निशीथ-छेदसूत्रम् -२-१०/६२५ [भा.२८६१] उग्घायमनुग्घायं, वऽनुग्घायं तहा य उग्घायं । जे भिक्खू पच्छित्तं, वएज दिज्जा व विवरीयं ।। घू-प्रायश्चित्तस्य न्यूनाधिकदाने आज्ञाभंगादयो दोषाः[भा.२८६२] सो आणा अणवत्थं, मिच्छत्त-विराधनं तहा दुविधं । पावति जम्हा तेणं, अव्विवरीयं वदे दे वा ॥ चू-विवरीयंपस्वेतोदेंतोवा तित्थगराणंआणाभंगकरेति, अन्नहा परूवणदानेसुयअणवस्था कता भवति, अन्नहा परूवणदानेहियमिच्छत्तंजणेति, जहा एयंतहाअन्यदपि सर्वमलीकमिति, ऊणे चरणस्स असुद्धी, अधिके साघुपीडा । एवं दुविहा विराहणा भवति, जम्हा एते दोसा तम्हा अविवरीयं वदति देति वा॥ [भा.२८६३] परितावमणनुकंपा, भयं च लहुगम्मि पत्ते गुरु देंतो। वीसत्थया न सुज्झइ, इयरे अलियं वदंते य ।। चू- लहुगम्मि पत्ते गुरुं देंते साहुस्स परितावणा कता, अननुकंपा य, भयेण य पुणो नालोयेति । इतरे त्ति गुरुं पत्ते लहुं देते वीसत्थताए य पुणो पडिसेवेति, न य से चारित्तं सुज्झइ। एते देते दोसा । वदंते पुण दोसुवि सुत्तेसु अलियं भवति ॥ किं चान्यत्[भा.२८६४] अप्पच्छित्ते उ पच्छित्तं, पच्छित्ते अइमत्तया। धम्मस्सासायणा तिव्वा, मग्गस्स य विराधणा ।। चू-अप्पच्छित्ते अनावत्तीए जो पच्छित्तं देति, पत्ते वा आवत्तीए जो अतिप्पमाणं पच्छित्तं देति, सो सुअचरण धम्मस्स आसादणंगाढं करेति, दर्शनाज्ञानचरणात्मकस्य चमार्गस्य विराधनां करोति ॥ “धर्मस्ये"त्ति अस्य व्याख्या[भा.२८६५] सुय-चरणे दुहा धम्मो, सुयस्स आसायणऽन्नहा दाने । ऊणं देंते न सुज्झति, चरणं आसायणा चरणे ।। चू-अन्नहा वदंतेण सुत्त विराहियं । ऊणं देतेण चरणं विराधितं ॥ मग्गस्ये ति व्याख्या[भा.२८६६] नाणाति-तिविहा मग्गो, विराहितो होति अन्नहा दाणे। सुयमग्गो वेगट्ठा, मग्गो य सुयं चरणधम्मो॥ चू-पुव्वद्धं कंठं। सुयंति वा मग्गो त्ति वा एगहूँ।अहवा- मग्गो सुअंभण्णति, धम्मो चरणं, एते विराहतेण मोक्खमग्गो विराहितो भवति । एवं समज-आयविराहणातो असंखडादयो य दोसा, देवयवा छलेज्ज ॥ [भा.२८६७] बितियं गुरूवएसा, तववलिए उभयदुब्बल्लेऽबलिते।। वेयावच्च अनुग्गह, विगिचणट्ठाए विवरीयं ॥ चू-आयरियपरंपरोवदेसेण आगंतं गुरुं लहुं वा वदंतो देंतो वा सुद्धो । “तवबलिय"त्ति चउत्थमादितव करणे बलिओ, सो उग्धातिपायच्छित्ते दिन्ने भणाति- “किं ममेतेण कजं ति, अन्न पिदेंति।" ताहे आयरितो अनुग्घातं देति, भणति- "इमंचेव पच्छित्तं, एतं मे अनुवउत्तेण दिन्नं।" "उभयदुबलो" नाम धितीए संघयणेण य, तस्स अनुग्घातिए वि उग्घातं दिज्जइ, जहा तरति वोढं । धितिसंघयणाण एगतरबलिए य तयनुरूवं दिज्जइ । “बलिए"त्ति - उभएण वि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003320
Book TitleAgam Suttani Satikam Part 16 Nishitha
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages412
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy