SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ उद्देशक : १०, मूलं-६५०, [भा. ३१८४] १७५ सेसजनवएणं माराविएणं ति । अब्भुवगयं पञ्जोएण। दुअग्गाण विदूतए संचारेण संलावो-कहं जुज्झामो? किं रहेहिं गएहिं अस्सेहिं ? ति। उदायनेण लवियं - जारिसो तुज्झऽनलगिरी हत्थी एरिसो मज्झनस्थि, तहा तुज्झजेण अभिप्पेयं तेन जुज्झामो । पज्जोएण भणियं- गएहिं असमाणं तुझंति, कल्लं रहेहिं जुज्झामोत्ति। दूवग्गणे विअवट्ठियं । विदियदिणे उदायणो रहेण उवद्वितो, पज्जोओऽनलगिरिणा हत्थि - रयणेण । सेसखंधावारो सेण्णच्चपरिवारो पेच्छगो य उदासीणो चिट्ठति । उदायणेण भणियं - एस भट्ठपडिवण्णो हतो मया, संपलग्गं जुद्धं, आगतो हत्थी । उदायनेण चक्कभमेच्छूढो, चउसु वि पायतलेसु विद्धो सरेहि, पडिओ हत्थी । एवं उदायनेन रन्ने जित्ता गहिओ पज्जोओ । भग्गं परबलं । गहिया उज्जेणी । नट्ठा सुवण्णगुलिया । पडिमा पुण देवताहिडिता संचालेउंन सक्किता । पज्जोतोय ललाटे सुणहपाएण अंकितो। इमं च से नामयं ललाटे चेव अंकितं[भा.३१८५] दासो दासीवतिओ, छेत्तट्ठी जो घरे य वत्तव्यो । आणं कोवेमाणे, हंतव्वो बंधियव्वोय॥ चू-कंठा। उदायनो ससाहणेण पडिनियत्तो, पजोओ विबद्धोखंधावारे निजति । उदायनो आगओ, जाव दसपुरोद्देसे १ तत्थ वरिसाकालो जातो।दस विमउडबद्धरायाणो निवेसेण ठितो। उदायनस्स उवजेमणाए भुंजति पजोतो । अन्नया पजोसवणकाले पत्ते उदायनो उववासी, तेन सूतो विसज्जितो । पजोओ अज्ज गच्छसु, किं ते उवसाहिजउत्ति । गतो सूतो, पुच्छिओ पजोओ। आसंकियं पज्जोतस्स । “न कयाति अहं पुच्छिओ, अज्ज पुच्छा कता । नूनं अहं विससम्मिसेण भत्तेण अज्ज मारिजिउकामो । अहवा- किं मे संदेहेण, एयं चेव पुच्छामि।" । पजोएण पुच्छिओ सूतो - अज मे कि पुच्छिज्जति । किं वा हं अज्ज मारिजिउकामो? सूतेन लवियं-न तुमं मारिजसि । राया समणोवासओऽज्ज पजोसवणाए उववासी । तो तेज इटुं अज उवसाहयामित्ति पुच्छिओ।तओपज्जोतेन लवियं-"अहोसपावकम्मेण वसणपत्तेण पज्जोसवणा विन नाता, गच्छ कहेहि राइणो उदायनस्स जहा अहं पिसमणोवासगोअज्ज उववासिओ भत्तेण न मे कजं ।" सुतेन गंतुं उदायनस्स कहियं - सो वि समणोवासगो अज्ज न भुजति त्ति । ताहे उदायनो भणति - समणोवासगेण मे बद्धेण अज्ज सामातियं न सुज्झति, न य सम्मं पजोसवियं भवति, तं गच्छामि समणोवासगंबंधनातो मोएमिखामेमि य सम्म, तेन सो मोइओ खमिओय ललाटमंकच्छायणट्ठया यसोवण्णो से पट्टो बद्धो । ततोपभिति पट्टबद्धरायाणो जाता । एवं ताव जतिगिहिणोविकयवेराअधिकरणाइंओसवंति, समणेहिं पुणसव्वपावविरतेहिं सुटुतरंओसवेयव्वं ति । सेसं सवित्थरंजीवंतसामिउप्पत्तीए वत्तव्व ॥ अहवा - इमं उदाहरणं[भा.३१८६] खद्धादानिय गेहे, पायस दमचेडरूवगा दटुं। पितरोभासण कीरे, जाइय रद्धे य तेना तो॥ घू-खद्धिं आदानिं जेसु गिहेसु ते खद्धादाणीयगिहा - ईश्वरगृहा इत्यर्थः । तेसु खद्धादाणीयगिहेसु, खणकाले पायसो नवगपयसाहितो । तं दटुं दमगचेडा दमगो-दरिदो तस्स पुत्तभंडा इत्यर्थः पितरं ओभासंति - "अम्ह वि पायस देहि" त्ति भणितो। तेन गामे दुद्धतंदुले ओहारिऊण समप्पियं भारियाए - “पायसमुवसाहेहि" त्ति । सोय पच्चंतगामो, तत्थ चोरसेना For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003320
Book TitleAgam Suttani Satikam Part 16 Nishitha
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages412
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy