________________
१७६
निशीथ-छेदसूत्रम् -२-१०/६५०
पडिता, ते य गामं विलुलिउमाढत्ता। [भा.३१८७] पायसहरणं छेत्ता, पच्छागय असियएण सीसंतु।
भाउयसेणाहिवखिं, सणाहिं सरणागतो जत्थ ॥ चू- तस्स दमगस्स सो य पायसो सह थालीए हडो । तं वेलं सो दमगोच्छेत्तं गतो । सो य छेतातो तणं लुणिऊणं आगतो, तंचिंतेति- “अज्ज चेडरूवेहिं समं भोक्खेमि" त्ति घरंगणपत्तस्स चेडरूवेहिं कहितं ततो “बप्प" त्ति भणंतेहि सो य पायसो हो । सो तणपूलियं छड्डेऊण गतो कोहाभिभूतो, पेच्छति सेणाहिवस्स पुरतो पायसथालियं ठवियं । ते चोरा पुणो गामं पविट्ठा, एगागी सेनाहिवो चिट्ठइ । तेन य दमगेण असिएण सीसं छिन्नं सेणावतिस्स नट्ठो दमगो। ते य चोरा हन्नायगा नट्ठा । तेहिं य गतेहिं मयकिचं काउं तस्स डहरतरतो भाया सो सेणाहिवो अभिसित्तो।तस्समायभगिनीबाउज्जाइयातोअखिसंति-“तुमंभाओवरतिएजीवंतेअच्छति सेनाहिवत्तं काउं, घिरत्यूतेजीवियस्स।सोअमिरसणगतोगहितो-दमगोजीवगेज्झो, आनितोनिगडियवेढिगो सयणमज्झगतो आसणट्टितो वणगंगहाय भणति-अरे अरे भातिवेरिया, कत्थ तेआहणामित्ति। ___दमगेण भणियं “जत्थ सरणागता पहरिजंति तत्थ पहराहि" त्ति । एवं भणिते सयं चिंतेति - "सरणागया नो पहरिजंति ।" ताहे सो माउभगिणीसयणाणं च मुहं निरिक्खति । तेहिं ति भणितो - “नो सरणागयस्स पहरिज्जति", ताहे सो तेन पूएऊण मुक्को । जति ता तेन सो धम्म अजाणमाणेण मुक्को, किम नु पुण साहुणा परलोगभीतेन अब्भुवगयवच्छल्लेण अब्भुवगयस्स सम्मंन सहियव्वं ? खामियव्वं ति । इदानि “कसाय"तिदारं ।तेसिंचउक्कनिक्खेवो जहावट्ठाणे कोहोचउविधो उदगराइसमाणोवालुआराइसमाणोपुढवीराइसमाणोपव्वयगराइसमाणो,दारं। [भा.३१८८] वाओदएहि राई, नासति कालेण सिगयपुढवीणं ।
नासति उदगस्स सतिं, पव्वतराई तुजा सेलो॥ चू- वाएण उदएण य राती नासइ जहा सक्खं सिगयपुढवीणं । “कालेण"त्ति कालविशेषप्रदर्शनार्थ, उदगराती सकृत् नश्यति, तत्क्षणादित्यर्थः ।जापुण पव्वतराती साजाव पव्वतो ताव चिट्ठति अंतरा नापगच्छतीत्यर्थः॥ इदानि रातीहिं कोव-अवसंघारणत्यं भण्णति [भा.३१८९]उदगसरिच्छा पक्खेणऽवेति चतुमासिएण सिगयसमा ।
वरिसेन पुढविराती, आमरण गती य पडिलोमा ।। चू-उदगराइसमाणो जो रुसितो तद्दिवसं चेव पडिक्कमणवेलाए उवसमति जाव पक्खे वि उवसमतो उदगरातिसमाणो भण्णति । जो पुण दिवसपक्खिएसु अनुवसंतो जाव चउमासिए उवसमति सो सिगतरातिसमाणो कोहो भवति ।
जो दिवसपक्खचाउम्मासिएसु अनुवसंतो संवच्छरिए उवसमति सो पुढविराइसमाणो । जहा पुढवीए सरदे फुडियातो दालिओ पाउसे पवुढे मिलंति एवं तस्स वि वरिसेण क्रोधो अवेति। जो पुण पजोसवणाए वि नो उवसमति सो पव्वयरातीसमाणो कोहो । जहा पव्वयस्स राती न मिलति एवं तस्स वि आमरणंतो कोहो नोवसमति । एतेसिं गतीतो पडिलोमं वत्तव्वाओ। पव्वयरातीसमाणस्स नरगगती, पुडवीसमाणस्स तिरियगती, सिगयसमाणस्स मनुयगती, उदगसमाणस्स देवगती, अकसायस्स मोक्खगती॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org