SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ १७७ उद्देशकः १०, मूलं-६५०, [भा. ३१९०] [भा.३१९०] एमेव थंभकेयण, वत्थेसु परूवणा गतीओ य। मरुय अचंकारिय पंडरजमंगूय आहरणा। चू-एवं सेसा कसाया चउभेया वत्तव्वा । थंभे त्ति थंभसमाणो माणो । सो चउव्विहो अत्थि। [भा.३१९१] सेल-ऽहि-थंभदारुयलया य वंसे य मेंढ गोमुत्ती। अवलेहणि किमि कद्दम कुसुंभरागे हलिद्दा य॥ [भा.३१९२]चउसु कसातेसु गती, नरय तिरिय माणुसे य देवगती। उवसमह निच्चकालं, सोग्गइमग्गं वियाणंता॥ चू-सेलथंभसमाणो माणो अत्थि, अहिथंभसमाणो माणो अत्थि, कट्ठथंभसमाणो माणो अस्थि,तिनिसलयासमाणोमाणोअस्थि ।गतीतोपडिलोमंवत्तव्वातो। “केयणं" तेछज्जियलेवनगंडो केयणं तिभण्णति, सोय वंको तस्समा माया ।अहवा-यत्कृतकंतंपाययसेलीए केयणं भण्णइ, कृतकंच माया । माया चउव्विहा-एवलेहणियाकेयणे, गोमुत्तियाकेयणे, घणवंशमूलसमकेयणे, मेढसिंगकेयणेवि। गतीतोपडिलोमंवत्तव्वाओ। “वत्थे"त्ति वत्थरागसमाणोलोभो।सोचउबिहो। हरिदारागसमाणोलोभो, कुसुंभरागसमाणो भो, कद्दमरागसमाणोलोभो, किमिरागसमाणो लोभो। गतीओ पडिलोमातो वत्तव्वाओ । इमे उदाहरणा- कोहे मरुओ, माणे अचंकारियभट्टा, मायाए पंडरजा, लोभे अज्जमंगू।कोहे इमं[भा.३१९३] अवहंत गोण मरुते, छउण्हे वप्पाण उक्करो उवरिं। छूढो मओ उवट्ठा, अतिकोवे न देमो पच्छित्तं ॥ एत्थ एसेव दमगो। अधवा - एगो मरुगो, तस्स इक्को बइल्लो । सो यतंगहाय केयारे हलेण वाहेमि त्ति गतो । सो य परिस्संतो पडितो, न तरति उठेउं । ताहे तेन धिज्जातिएण हणंतेन तस्स उवरितुत्तगो भग्गो, तहाविन उट्ठति।अन्नकट्ठाभावे लेटुएहिं हणिउमारद्धो, एगकेयारलेझुएहिं, तहाविनोट्टितो, एवं चउण्ह केयाराण उक्करेण आहतो, नो उहितो।तो तेन लेटुपुओकतो, मओ सो गोणो । ताहे सो बंभणो गोवज्झविसोहणत्यं धिज्जातियाणमुवट्टितो । तेन जहावत्तं कहियं, भणियं च तेन - अज्ज वि तस्सोवरिं मे कोहो न फिट्टति । ताहे सो धिजातिएहिं भणिओ - तुम अतिकोही, नत्थि ते सुद्धी, न ते पच्छित्तं देमो, सव्वलोगेण वज्जितो सोऽसोलोगपडितो जातो। एवं साहुणा एरिसो कोवो न कायव्यो । अह करेज तो उदगरातीसमाणेण भवियव्वं । जो पुण पक्खिय-चाउम्मासिय-संवच्छरिएसुन उवसमति तस्स विवेगो कायव्बो, जहा धिज्जातियस्स । माने इमं[भा.३१९४] धनधूयमच्चंकारिय-भट्टा अट्ठसु य मग्गतो जाया। चरणपडिसेव सचिवे, अनुयत्ती हिं पदानं च ॥ [भा.३१९५]निवचिंत विकालपडिच्छणा य दानं न देमि निवकहणं । खिंसा निसि निग्गमणं, चोरा सेनावती गहणं ॥ [भा.३१९६] नेच्छति जलूग वेज्जे, गहणं तं पिय अनिच्छमाणीतु। गेण्हावे जलूगवणा, भाउयदूए कहण मोए॥ |16[12 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003320
Book TitleAgam Suttani Satikam Part 16 Nishitha
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages412
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy