________________
उद्देशक ः १०, मूलं-६५०, [भा. ३१६९]
१६७ अह सड्डा निबंधेण भणेज ताहेतेवत्तव्वा-"जया गिलाणातिकजं भविस्सतितया गेच्छामो, बाल-वुड्ड-सेहाण य बहूणि कज्जाणि उप्पजंति, महंतो य कालो अच्छियव्वो, तम्मि उप्पन्ने कज्जे घेच्छामो"त्ति । ताहे सड्डा भणंति - अम्ह घरे अस्थि वित्तं विगतिदव्वं च पभूतमत्थि, जाविच्छा ताव गेण्हह, गिलाणकज्जे विदाहामो", एवंभणिता संचइयं पिगेण्हंति।गिण्हंताणयअवोच्छिन्ने भावे भणंति - अलाहि पज्जंतं । सा य गहिता बाल-वुट्ट-दुब्बलाणं दिज्जति, बलिय-तरुणाणं न दिजति । एवं पसत्थविगतिग्गहणं ॥ [भा.३१७०]विगतीए गहणम्मि वि, गरहितविगतिग्गहो व कज्जम्मि।
गरहा लाभपमाणे, पच्चयपावप्पडीघातो॥ चू- महु-मज्ज-मंसा गरहियविगतीणं गहणं आगाढे गिलाणकचं “गरहालाभपमाणे"त्ति गरहंतो गेण्हति, अहो! अकज्जमिणं किं कुणिमो, अन्नहा गिलाणो नपन्नप्पइ, गरहियविगतिलाभे यपमाणपत्तं गेम्हंति, नोअपरिमितमित्यर्थः,जावतिता गिलाणस्स उवउज्जतितंमत्ताएघेप्पमाणीए दातारस्स पच्चयो भवति, पावं अप्पणो अभिलासो तस्स य पडिघाओ कओ भवति, पावदिट्ठीणं वापडिघाओकओभवति, सुवत्तं एते गिलाणट्ठा गेण्हंतिनजीहलोलयाएत्ति। एवं विगतिट्ठवणा गता । इदानि “संथारग"त्ति दारं[भा.३१७१] कारणे उडुगहिते उज्झिऊण गेण्हंति अन्नपरिसाडं।
दाउं गुरुस्मस तिन्नि उ, सेसा गेण्हंति एक्केक्कं ।। चू-उडुबद्धकालेजेसंथारगाकारणेगहिता तेवोसिरित्ताअन्नेसंथारगा अपरिसाडी वासाजोग्गे गेहंति, गरुस्स तिन्निदाउंणिवातेपवातेनिवायपवाए।सेसा साधूअहाराइणिया एक्केक्कं गेण्हंति।।
इदानि “मत्तए'त्ति दारं[भा.३१७२] उच्चारपासवणखेलमत्तए तिन्नि तिन्नि गेण्हंति ।
संजमआएसट्ठा, भिज्जेज व सेस उज्झंति ॥ चू-वरिसाकाले उच्चारमत्तया तिन्नि, पासवणमत्तया तिन्नि, तिन्नि खेलमत्तया । एवं नव घेत्तव्वा । इमं कारणं - जं संजमनिमित्तं वरिसंते एगम्मि वाहडिते बितिएसु कजं करेति, असिवादिकारणिएसु अट्ठजायकारणिसु वा आएसिए आगतेसु दलएज्जा, सेसेहिं अप्पणो कजं करेंति । एगमादिभिन्नेण वा सेसेहिं कजं करेंति। (एस सा]जे उडुबद्धगहिया ते उज्झंति। उभयो कालं पडिलेहणा कज्जति । दियारोत वाअवासंते जति परिभुजंति तो मासलहुं, जाहे वासं पडति ताहे परि जंति, जेणअभिग्गहो गहितोसोपरिहवेति, उल्लो न निक्खिवियव्वो, अपरिणयसेहाणं न वाइज्जति ।। “मत्तए"त्ति गयं । इदानि “लोए"त्ति[भा.३१७३] धुवलोओ य जिणाणं, निच्चं थेराण वासवासासु ।
असहू गिलाणस्स व, तं रयणिं तूनऽतिक्कामे ।। घू-उडुबद्धे वासावासासु वा जिनकप्पियाणं धुवलोओ दिने दिने कुर्वतीत्यर्थः । थेराण वि वासासाधुवलोओचेव।असहुगिलाणा पज्जोसवणरातिनातिक्कमंति।आउक्काइयविराहणाभया संसज्जणभया य वासासु धुवलोओ कज्जति ।। “लोए" ति गतं । इदानि “सचित्ते" त्ति- [भा.३१७४] मोत्तुं पुराण-भावितसड्ढे सच्चित्तसेसपडिसेहो।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org