SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ १६६ निशीथ-छेदसूत्रम् -२-१०/६५० [भा.३१६७] पुव्वाहारोसवणं, जोगविवड्डी य सत्तिओ गहणं । संचइयमसंचइए, दव्वविवड्डी पसत्थाओ। चू- जो उडुबद्धितो आहारो सो ओसवेयव्वो ओसारेयव्यो - परित्यागेत्यर्थः । जइ से आवस्सगपरिहाणी न भवति तो चउरो मासा उववासी अच्छउ । अह न तरति तो चत्तारि मासा एगदिवसूणा, एवं तिन्नि मासा अच्छित्ता पारेउ एवं जइजोगपरिहाणी तो दो मासा अच्छउ, मासं वा, अतो परं दिवसहाणी, जाव दिने दिने आहारेउ जोगवुड्डीए। इमो जोगवुड्डी जो नोमक्कारइत्तो सो पोरसीए पारेउ, जो पोरिसित्तो सो पुरिमड्डेण पारेउ, जो पुरिमड्डइत्तो सो एक्कासणयं करेतु । एवंजहासत्तीएजोगवडी कायव्वा । किं कारणं? वासासुचिखल्लचिलिविले दुक्खं भिक्खागहणं कजति, सण्णाभूमिं च दुक्खं गम्मति, थंडिला हरियमातिएहिं दुव्विसोज्झा भवंति । "आहारट्ठवण"त्ति गये। इदानि “विगतिट्ठवण"त्ति दारं - “संचइय"त्ति पच्छद्धं । विगती दुविहा - संचतिया असंचितिया य। तत्थ असंचइया-खीरं दधी मंसं नवनीय, केति ओगाहिमगा य । सेसा उघयगुल-मघु-मज्ज-खज्जगविहाणावसंचतिगाओ। तत्थमघु-मंस-मजविहाणायअप्पसत्थाओ, सेसा खीरातियापसत्थाओ।पसस्थासुवा कारणे पमाणपत्तासुघेप्पमाणीसुदव्वविवड्डी कताभवति।। निक्कारणे अन्नतरविगतीगहणे दोष उच्यते[भा.३१६८]विगतिं विगतीमीतो, वियतिगयं जो उ भुंजए भिक्खू। विगती विगतिसहावा, विगती विगतिं बला नेइ । चू-विगतिं खीरातियं । विभत्सा विकृता वा गती विगती, सा य तिरियगती नरगगती कुमाणुसुत्तं कुदेवत्तं च ।अहवा - विविधा गतीं संसार इत्यर्थः । अहवा- संजमो गती, असंजमो विगती, तस्स भीतो । “विगतिगम"त्ति विगतिप्तिकारमित्यर्थः। विगती वा जम्मि वा दव्वे गता तं विगतिगतंभण्णति तं पुणभत्तं पाणं वा । जोतं विगतिं विगतिगतं वा भुंजति तस्स इमो दोसो - “विगती विगतिसभाव"त्ति, खीरातिया भुत्ता जम्हा संजमसभावातो विगतिसभावं करेति, कारणे - कजं उवचरित्ता पढिज्जति, विगती विगतिसभावा। ___अहवा - विगयसभावा, विकृतस्वभावं विगतसभावं वा जो भुंजति तं सा बला नरगातियं विगति नेति वापयतीत्यर्थः । जम्हा एते दोसा तम्हा विगतीतो णाहारेयव्वातो उडुबद्धे, वासासु विसेसेण । जम्हा साधारणे काले अतीवमोहुब्भवो भवति, विजुगज्जियाइएहिं यतम्मि काले मोहो दिप्पति । कारणे-बितियपदेण-गेण्हेज्जा आहारेज वा-गेलाणो वा आहारेज । एवं आयरिय-बालवुड्ड-दुब्बलस्स वागच्छोवग्गहट्ठा धेप्पेजा ।।अथवा-सड्डा निबंधेण निमंतेजापसत्थाहिं विगतीहिं तत्थिमा विधी[भा.३१६९]पसत्थविगतिग्गहणं, तत्थ विय असंचइय उजा उत्ता। संचतिय न गेहंती, गिलाणमादीण कज्जट्ठा । चू-पसत्थविगतीतो खीरंदहिं नवनीयं घयंगुलो तेल्ल ओगाहियंच, अप्पसत्थामो महु-मज्जमंसा । आयरिय-बाल-वुड्डाइयाणं कज्जेसु पसत्था असंचइयाओ खीराइया घेप्पंति, संचतियाओ घयाइया न घेप्पंति, तासुखीणासुजया कज्जं तया न लब्भति, तेन तातो न घेप्पंति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003320
Book TitleAgam Suttani Satikam Part 16 Nishitha
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages412
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy