SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ २६४ निशीथ-छेदसूत्रम् -२-११/७३८ कूडलेहेण वा रायविरुद्धं कयं दंडियविरोहे वा पुत्तादि से वहितो, एरिसोन कप्पति पव्वावेउं ॥ [भा.३६६५] आसा हत्थी खरिगाति वाहिता कतकतंच कणयादी। दोच्चविरुद्धं च कयं, लेहो वहितोय से कोई॥ [भा.३६६६] तंतु अनुट्ठियदंडं, जो पव्वावेति होति मूलं से । एगमणेगपदोसे, पत्थारपओसओ वा वि ॥ [भा.३६६७] बहबंधण उद्दवणं, च खिसणं आसियावणंचेव । निविसयं च नरिंदो, करेज्ज संघंच सोरुडे॥ [भा.३६६८] अयसो य अकित्ती या, तं मूलागं भवे पवयणस्स । तेसि पि होइ एवं, सव्वे एयारिसा मण्णे ॥ चू-एवमादिदोसा । जो पव्वावेति मूलं ॥ कारणे वा पव्वावेजा[भा.३६६९] मुक्को व मोइतो वा, अहवा वीसज्जितो नरिदेणं । अद्धाणपरविदेसे, दिक्खा से उत्तिमढे वा ॥ घू-इदानि “उम्मत्तो". [भा.३६७०] उम्मादो खलु दुविधो, जक्खाएसो य मोहनिजो य । अगनी आलीवणता, आतवयविराहणुड्डाहो । घू-जक्खेण आविटे, मोहणिज्जकम्मोदएण वा से उम्मादोजातो। एतेदोविन पव्वावेयव्वा। इमेदोसा- अगनीएपयावणादिकरेज, पलीवणंकरेज, अप्पानंवयाणिविराहेज, खरियादिग्गहणेण वा उड्डाह करेज्ज। [भा.३६७१] छक्काए न सद्दहति, सज्झाय-ज्झाण-जोग-करणं वा। उवदिटुंपि न गेण्हति, उम्पत्ते न कप्पती दिक्खा ॥ चू-काए न सद्दहति, सज्झायज्झाणं न करेति, अप्पसत्ये मणादिजोगे करेति, पडिलेहण संजमादिकरणजोगे न करेति । अन्नं पि विविधं चक्कवालसामायारीए उवदिटुं न करेति । एवमादिदोसेहिं उम्मत्तेन कप्पति दिक्खा ।। इदानि “अइंसणो". [भा.३६७२] दुविहो अदंसणो खलु, जातीउवघायओ य नायव्यो। उवघातो पुण तिविधो, वाही उप्पाड अंजणता॥ चू-जातिओजम्मांधो, तिमिरादिवाहिणाअंधो, अवराहियस्सवाउपाडियाणि, तत्तसलागाए वा अंजियाणि, अन्ने एएणेव पसंगेण “थीणद्धी" भन्नति । जाति-वाहि-अंजितंऽधो यतिसु वि चउगुरुगा। उद्वितनयणे छग्गुरु, चरिमं थीणद्धीए॥ [भा.३६७३] उवहत उठ्ठिय नयणे, अदंसणे अहव थीणगिद्धीए। चउगुरुयं छग्गुरुयं, तइए पारंचितो होति ॥ [भा.३६७४] छक्कायविराधनता, आवडणखाणुकंटमादीसु । थंडिल्ले अपडिलेहा, अंधस्स न कप्पती दिक्खा ॥ चू-अप्पेच्छंतो छक्काए विराहेति, विसमे खाणुकंटेसुआवडइ, अप्पेच्छंतो थंडिलसामायारिं न करेति, अंधत्वादेव ॥ इमा थीणद्धिदोसो Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003320
Book TitleAgam Suttani Satikam Part 16 Nishitha
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages412
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy