SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ उद्देश : ११, मूलं - ७३८, [ भा. ३६५८ ] [भा. ३६५८ ] वहबंधण उद्दवणं, च खिंसणं आसियावणं चेव । निव्विसयं च नरिंदो, करेज्ज संघं च सो रुट्टे ।। धू- तस्स वा पव्वायगायरियस्स व सव्वस्स व गच्छस्स लतकसादिएहिं वहं करेज, वंधणं नियलादिएहिं, उद्दवणं मारणं, खिसा "धिरत्थु ते पव्वज्जाते "त्ति, आसियावणं, पव्वज्जातो, गामणगरातो वा धाडेज्ज | अहवा - नरेंदो रुट्ठे निव्विसयं करेज्ज, कुलगणसंघाण वा वहादिए वि पगारे करेज्जा ॥ किं चान्यत् २६३ [भा. ३६५९] अयसो य अकित्ती या, तं मूलागं भवे पवयणस्स । सिं पि होइ एवं सव्वे एयारिसा मण्णे ॥ चू-नवरि - तेनत्थे वत्तव्वा ।। जो पव्वावेति तस्स आणादिया दोसा, इमं च से पच्छित्तं[ भा. ३६६० ] सग्गामपरग्गामे, सदेस परदेस अंतो बाहिं च । दिट्ठदिट्ठे सोही, मासलहु अंतमूलाई ॥ चू- सग्गामे परग्गामे सदेसे एतेसिं अधो उक्कोस-मज्झिम- जहन्ना ठविज्जंति, एतेसिं अंतो बाहिं विजति एतेसिं अहो दिट्ठदिट्ठदि । एतस्सऽधो मूलं ॥ [भा. ३६६१] मूलं छेदो छग्गुरु, छल्लहु चत्तारि गुरुगलहुगा य । गुरुगलहुओ य मासो, सग्गामुकोसगातीणं ॥ चू- मूलादि जाव मासलहुं ताव ठविज्जति । इमा चारणा- सग्गामे उक्कोसं अंतो दिट्टं जो अवहरति तं जो पव्वावेति तस्स मूलं । अदिट्टे छेदो । बाहिं दिट्ठे छेदो, अदिट्ठे छग्गुरु । मज्झिमे छेदातो छल्लहुए ठायति । जहन्ने छग्गुरुगातो चउगुरुगे ठायति । एवं परग्गामे अड्डोक्कंति चारणाए छेदाढत्तं चउलहुए ठायति । सदेसे छग्गुरु आढत्तं मासगुरुए ठायति । एवं परग्गामे अड्डोक्कंति चारणाए छेदाढत्तं चउलहुए ठायति । सदेसे छग्गुरुआढत्तं मासगुरुए ठायति । परदेसे छल्लहु आढत्तं मासलहुए ठायति । अन्नधा वि चारिजते एतदेव भवति । जम्हा एते दोसा तम्हा न पव्वावेयव्वो तेनो ॥ कारणतो पव्वावे [भा. ३६६२] मुक्की व मोइओ वा, अहवा वीसज्जितो नरिदेणं । अद्धाणपरविएसे, दिक्खा से उत्तिमट्ठते ॥ धू- बंधनागारसोधणे मुक्को, सयणेणमन्नेण वा दंडेण मोइओ, रन्ना वा विसज्जितो - जहा पभवो । अहवा - मेयज्जऋषिघातवत् । अद्धाणे परदेसे वा उत्तिमहं वा पडिवज्रंतो दिक्खिज्जंति ।। तेनेति गतं । इदानिं “ यावकारे "त्ति । इमो रायावकारी[भा. ३६६३] रन्नो ओरोहातिसु, संबंधे तह य दव्वजायम्मि । अट्ठितो विनासाय होति रायावकारी तु ॥ चू- अंतेउरे अवरद्धो, सयणो वा, कि चि दव्वजातं वा अवहितं रन्नो, रयणदव्वस्स व विनासाय अब्भुट्ठितो रायावकारी ॥ [भा. ३६६४ ] सच्चित्ते अचित्ते, व मीसए कूडलेहवहकरणे । समनाण व समणीण व, न कप्पती तारिसे दिक्खा ॥ - जे रन्नो सचित्तं दव्वं पुत्तादि, अचित्तं हारादि, मीसं वा, दूवत्तणेण वा विरोहो कतो, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003320
Book TitleAgam Suttani Satikam Part 16 Nishitha
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages412
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy