SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ १७२ निशीथ-छेदसूत्रम् -२-१०/६५० वणकुट्टगा - "इत्थ पडिमं करेहि" त्ति । कते अधिवासणे बंभणेहिं भणियं - देवाहिदेवो बंभणो तस्स पडिमा कीरउ, वाहितो कुठारोन वहति । अन्नेहिं भणियं-विण्हु देवाधिदेवो । तहावितंन वहति । एवं खंद रुद्दाइया देवयगणा भाणेत्ता सत्थाणिवाहिताणि न वहति । एवं संकिलिस्संति। इतोयपभावतीएआहारोरन्नोउवसाहितो।जाहेरायातत्थऽवक्खित्तोन गच्छतीताहे पभावतीए दासचेडी विसज्जिता - गच्छ रायाणं भणाहि - वेलाइक्कमो वट्टेति, सव्वमुवसाहियं किण्ण भुंजह त्ति? गया दासचेडी, सव्वं कहियं । ततो रातिणा भणियं - सुहियासि, अम्हं इमेरिसो कालो वट्टति । पडिगया दासचेडी । ताए दासचेडीए सव्वं पभावतीए कहियं । ताहे पभावती भणति"अहो मिच्छदसणमोहिता देवाधिदेवं पि न मुणंति"। ताहे पभावती बहाया कयकोउयमंगला सुक्किल्ल-वास-परिहाण-परिहया बलि-पुप्फ-धूव-कडच्छूय-हत्था गता । ततो पभावतीए सव्वं बलिमादिकाउं भणियं-“देहाधिदेवो महावीरवद्धमानसामी, तस्स पडिमा कीरउ" त्तपहराहि। वाहितो कुहाडो, एगधाए चेव दुहाजातं, पेच्छंतियपुव्वनिव्वत्तियं सव्वालंकारभूसियं भगवओ पडिमं, सा नेउ रन्ना घरसमीवे वेयावयणं काउं तत्थ विठ्ठया । तत्थ किण्हगुलिया नाम दासचेडी देवयसुस्सूसकारिणी निउत्ता । अट्ठमि-चाउद्दसीसुपभावती देवी भत्तिरागेणं सयमेव नट्टोवहारं करेति । राया वि तयानुवत्तीए मुरए पवाएति । अन्नया पभावतीए नट्ठोवहारं करेंतीए रन्ना सिरच्छाया न दिट्ठा । “उप्पाउ"त्ति काउं अमंगुल-चित्तस्स रन्नो नट्ठसममुरवक्खोडा (न) पडंति त्ति रुट्ठा महादेवी “अवज्ज" त्ति काउं। ततोरन्नालवियं- “नो मे अवज्ञा, मारूससु, इमेरिसो उप्पाओ दिट्ठो, ततो चित्ताकुलताए मुरवक्खोडयाणचुक्को"त्ति । ततोपभावतीए लवियं-जिनसासणंपवण्णेहं मरणस्सन भेयव्वं । अन्नया पुणो वि पभावतीए ण्हायकयकोउयाते दासचेडी वाहित्ता “देवगिहपवेसा सुद्धवासा आनेहि"त्तिभणिया।तेयसुद्धवासाआनिजमाणा कुसंभरागरत्ताइव अंतरेसंजाता उप्पायदोसेण। पभावतीए अदाए मुहं निरक्खंतीएतेवत्था पणामिता।ततो रुट्ठापभावती “देवयायणंपविसंतीए किं मे अमंगलं करेसित्ति, किमहं वासघरपवेसिणि"त्ति, अदाएणं दासचेडी संखावत्ते आहया। मता दासचेडीखणेण । वत्था वि साभाविता जाता । पभावती चिंतेति - "अहो मे निरवराहा वि दासचेडी वावातिया, चिरानुपालियं च मेथूलगपाणाइवायवयं भग्गं, एसो विमे उप्पाउ" त्ति। ततो रायाणं विन्नवेति-“तुब्भेहिंअनुन्नाया पव्वजं अब्भुवेमि।माअपरिचत्तकामभोगा मरामि" त्ति। ____ रन्ना भणियं - “जति मे सद्धम्मे बोहेहिसि"त्ति । तीए अब्भुवगया निक्खंता, छम्मासं संजममनुपालेत्ताआलोइयपडिकंता मता उववन्ना वेमाणिएसुं।ततोपासित्तापुव्वंभवंपुव्वानुरागेण संगारविमोक्खणत्थं च बहूहि वसंतरेहिं रन्नो जइणं धम्मं कहेति । राया वि तावसभत्तो तं नो पडिवजेति । ताहे पभावतीदेवेणं तावसवेसो कतो, पुप्फफलोदयहत्थो रन्नो समीवगं गतो । अतीव एगं रमणीयं फलं रन्नो समप्पियं। रन्ना अग्घायं सुरभिगंधंति, आलोइयं चक्खुणा सुरूवं ति, आसातियं अम(य) रसोवमं ति । रन्ना य पुच्छित्तो तावसो- कत्थ एरिसा फला संभवंति? इतो नाइदूरासण्णो तावसासमे एरिसा फला भवंति । रन्ना लवियं - दंसेहि मे तं तावासमं, ते य रुक्खा । तावसेण भणियं - एहि, दुयग्गा वि त वयामो। दो विपयाता। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003320
Book TitleAgam Suttani Satikam Part 16 Nishitha
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages412
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy