________________
निशीथ-छेदसूत्रम् -२- १०/६१८ तस्स चेव ते देति । अह वत्थव्वायरियस्स असती साहूण ताहे सव्वे ते घेत्तुंपडिच्छायरियस्स एगं संघाडगं कप्पागं देति । सो कि अपाडिच्छायरिओ वत्थव्वायरियस्स अणापुच्छाए ते सिस्से न वावारेति पेसणादिसु॥
मू. (६१९) जे भिक्खू दिसं विप्परिनामेइ, विप्परिनामेंतं वा सातिजति॥ चू-इमा सुत्तस्स सुत्तेण सह संबंधगाहा[भा.२७५८] सयमेव य अवहारो, होति दिसाए न मे गुरू सो तु।
अह भणिता विप्परिनामणा उ अन्नेसिमा होति । चू- सयमिति स्वयं अतिक्रान्तसूत्रे विप्परिनामणा आत्मगता अभिहिता, इमा पुण वक्खमाणसुत्ते अन्ने अन्नस्स दिसाविप्परिनामणं करेति ॥ [भा.२७५९] रागेण वदोसेण व, विप्परिनामं करेति जे भिक्खू ।
दुविहं तिविह दिसाए, सो पावति आणमादीणि ।। - चू-दिसं विप्परिनामेति स रागेण वा दोसेण वा । रागेण तम्मि सेहे अज्झोववातो गाढं ताहे तेन रागेणविप्परिनामेउं अप्पणोअंतेण कडेति।दोसेण पदुट्ठोमा तस्स सीसोभवउत्ति विप्परिनामेति । आयरियोवज्झाया दुविहा दिसा साहूणं । आयरियोवज्झाया पवत्तिणी य तिविहा संजतीण दिसा, एया दिसा विप्परिनामेंतस्स आणादिया दोसा ।।
सो पुण इमेहिं विप्परिनामेति[भा.२७६०] डहरो अकुलीणो त्ति य, दुम्मेहो दमग मंदबुद्धि त्ति ।
अवि यऽप्पलाभलद्दी, सीसो परिभवति आयरियं । चू-“डहरो"त्ति अस्य व्याख्या[भा.२७६१] डहरो एस तव गुरू, तुमंच थेरो न जुज्जते जोगो।
अविपक्कबुद्धि एसो, वए करेज्जा व जं किं चि ॥ चू-कोति सेहोपरिणयवओतरुणायरियस्ससमीवे पव्वतितुकामोअन्नेन भण्णति-“डहरो एस तव गुरु तुमंच परिणयवओ, नेसआयरिय-सीससंजोगो जुज्जति, कहं पुत्त-नत्तुअ-समाणस्स सीसो भविस्सति? कहं वा विनयं काहिसि? किं च ते सयणादिजणो भणीहिति' त्ति । अहवा भणाति - सो डहरो अविपक्कबुद्धि, अविपक्कबुद्धित्तणेण य अकजं पि कजं वदति अविपक्कबुद्धित्तणातो जं किं चि दोसं करेज्ज । एवं विप्परिनामेति । अहवा - सो विप्परिनामंतो सब्भूतं वा किंचि दोसं वदे, असब्भूतं वा किंच दोसं वएज ॥ [भा.२७६२] एमेव सेसेएसुवि, तं निंदतो सयं परं वा वि ।
संतेण असंतेण व, पसंसए तं कुलादीहिं ।। चू-सेसा कुलादिया पदा, तेहिं कुलादिएहिं पदेहिं त जिंदति । जस्स उवट्ठितो सो पुण सओ परओ वा संतेहिं वा असंतेहिं कुलादिएहिं जस्स पदुट्ठो सयं परं व तं निंदति । तस्स सेहस्स जमुद्दिसति तम्मि संतेहिं वा संतेहिं वा सयं परायगंवा संसति । इमो कुलीणो, सो अकुलीणो। इमो मेहावी, सो दुम्मेहो । इमो ईसर-निक्खंतो, सो दमगो । अहवा-इमो वत्थपत्तादिएहिं ईसरो, सो दमगो । ईमो बुद्धिसंपण्मो, सो अबुद्धिमं । अपि चासो अल्पलाभल्धी, इमो सलद्धिमं । इमेहिं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org