________________
उद्देशक ः १०, मूलं-६१९, [भा. २७६२]
८७ कारणेहिं सिस्सो, परो वा परिभवति आयरिय । अहवा-पसंसते कुलादीहिं सेहं-तंकुलमंतो सो अकुलजो । एवं सेसपदेसु वि ।। कारणे विप्परिनामणं पि करेज्ज[भा.२७६३] नाऊण य वोच्छेयं, पुव्वकए कालियानुजोगे य।
सुत्तत्थ जाणगस्सा, कप्पति विस्सासणा ताहे ॥ मू. (६२०) जे भिक्खू बहियावासियं आदेसं परं ति-रायाओ अविफालेत्ता संवसावेति, संवसावेंतं वा सातिञ्जति ॥ ___ चू-आगतोआदेसंकरोतीति आएसो, प्राघूर्णकमित्यर्थः । सोयअन्नगच्छवासी बहियावासी भण्णति।तमागतं परोत तिरायातो, परतो तिण्हं दिणाणं ति, अविफालिय “विष्फालणा" नाम वियडणा - किं निमित्तं आगता? अणज्जंतो वा भदंत? कतो आगता? कहिं वा वच्चह ? एवं अविफालेंतस्स चत्थदिमे चउगुरुं भवति, आणादिणो य दोसा। [भा.२७६४] बहियऽण्णगच्छवासी, आदेसं आगयं तु जो संतं ।
तिण्ह दिवसाण परतो, न पुच्छति संवसाणादी । चू-आरतो अप्फालेंतस्स दोसा[भा.२७६५] पढमदिन बितिय-तति, लहु गुरु लहुगा य सुत्त तेन परं ।
संविग्गमणुन्नितरे, व होतऽपुढे इमे दोसा ।। चू-पढमदिने अविफालेंतस्स मासलहुँ, बितियदिने मासगुरुं, ततियदिने चउलहुं, “तेन परं" ति - चउत्थ दिने सुत्तणिवातो चउगुरुमित्यर्थः । संविग्गो उज्जमंतो, मणुण्णो संभोतितो, इयरो असंभोतितो पासत्थादिणो वा । एए जति अपुच्छितो संवासेइ तो इमे दोसा भवंति ॥ [भा.२७६६] उवचरग अहिमरे वा, छेवतितो तेन मेहुणट्टी वा ।
रायादवकारी वा, पउत्तओ भावतेणो वा॥ चू-कताइ सोतेन वेसग्गहणेणंउवचरोभंडितो गच्छति, अहिमरोबंदिओगच्छति, छेवतितो असंविग्गहितो भण्णति, सपक्खपरपक्खतो, तेणगोवा गच्छति, मेहुणं सेवित्तुमागतो, मेहुणट्ठी वा गच्छति रन्नो वा अवकारं काउमागतो, रन्नो वा अवकारकारणाए गच्छति, वा विकप्पो, आयरियस्स वा उदायिमारकवत्, भावतेणो सिद्धतावहरणट्ठताए केणतिपउत्तोआगतो, अप्पणा वा गोविंदवाचकवत्, एवमादि दोसा भवंति ।। अपुढे पुच्छितो वा इमं भणे[भा.२७६७] उवसंपयावराहे, कज्जे कारणिय अट्ठजाते वा।
बहिया उ गच्छवासिस्स दीवणा एवमादीहिं॥ चू-तुझं चेव उवसंपज्जणट्ठा आगतो, अवराहालोयणं वा दाहामि त्ति आगतो, कुल-गमसंघकज्जेणवा, असिवादीहिं वा कारणेहं आगतो, अट्ठजायनिमित्तेण वा आगतोऽहं । सो बहिया गच्छवासी विष्फालितो एवमादी कारणे दीविजा, आयरिओ वि विप्फालणा एवमाइकारणे सुहं जाणति । कारणे तिण्ह दिणाणं परतो न विप्फाले, आलयणं वा न पडिच्छे॥ [भा.२७६८] कज्जे भत्तपरिन्ना, गिलाण राया य धम्मकही वादी।
छम्मासादुक्कोसा, तेसिं तु वइक्कमे गुरुगा। चू-कुल-गण-संघ-कज्जेणआयरिओ वावडो न विष्फोलेति । भत्तपरिण्णी, अनसनोवविट्ठो,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org