SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ निशीथ-छेदसूत्रम् -२-१०/६२० तत्थ वा वाउलो, गिलाणकज्जेण वावडो, दिनं वा सव्वंधम्ममाइक्खत्, वरवादिणा वा सद्धिं वादं करेति, एवमादिकारणेहिं तिण्ह दिणाणं परतो अविफालेंतो विसुद्धो। उक्कोसेण जाव छम्मासा, छम्मासातिक्कमपढमदिने अविफालेंतस्स चउगुरुगा। [भा.२७६९] अन्नेन पडिच्छावे, तस्सऽसति सतंपडिच्छते रत्तिं । उत्तर-वीमंमासुं, खिन्नो व निसिं पिन पडिच्छे। चू-तिराति-वक्कमे अन्नेन वि आलोयणं पडिच्छावेति ।अन्नस्स वा आलोयणारिहस्सासति सयमेव राओ पडिच्छति । अह राओ वा परवादुत्तरवीमसाए वावडो, दिवा वादकारणेण खिन्नो विमंसंतो रातो विन पडिच्छति । एवं छम्मासा पत्ता । छम्मासंते वि अन्नेहिं पडिच्छावेति, एसेव भाव इत्यर्थः॥२७६९॥ [भा.२७७०] दोहि तिहि वा दिनेहिं, जति छिज्जति तो न होइ पच्छित्तं ! तेणपरमणुण्णवणा, कुलाइ रन्नो व दीवेंति॥ चू-छण्ह मासाणं परतो जति दोहिं तिहिं वा दिनेहिं कज्जं छिज्जति परिसमाप्यते इत्यर्थः, तो पच्छित्तं न भवति । अध छम्मासा परतो दोहिं तिहिं वा दिनेंहि कजं न समप्पति तो कुल-गणसंघस्स रन्नो वा णिदेदेति तहिं जो हं वावडो भविस्सामि तेन नागमिस्सं ॥कारणेण विष्फालेज्जा[भा.२७७१] बितियपदमणप्पज्झे, अन्नगणादागयं न विप्फाले । अप्पज्झंच गिलाणं, अच्छितुकामंच वच्चंतं ।। चू-अणवज्झो “न विप्फाले" त्ति, न विप्फालिज्जति वा, अवज्झो वा गिलाणो न पुच्छति, गिलाण वावडोवा,सो वा आदेसो गिलाणोन पुच्छिज्जति,निलाणवावडोवाआएसोन पुच्छिज्जति। अहवा-तेन अपुच्छिए चेव कहियं-जहा तुज्झसगासेअच्छिउकामोआगतो । अहाव-अपुच्छिएण चेव कहियं - इहाहं वसितं इमिणा कारणेण गच्छामि चेव । एवं अविफालेंतो सुद्धो॥ मू. (६२१) जे भिक्खू साहिकरणं अविओसविय-पाहुडं अकड-पायच्छित्तं परंति-रायाओ विष्फालिय अविष्फालिय संभुंजति, संभुंजंतं वा सातिज्जति ॥ चू-जे त्ति निद्देसे । भिक्खू पुव्ववण्णितो । सह अधिकरणेण साधिकरणो, कषायभावाशुभभावाधिकरणसहिते इत्यर्थः । विविधं विविधेहिं पगारेहिं वा ओसवियं उवसामियं, किंतं पाहुडं-कलहमित्यर्थः । न विओसविअं अविओसवियं पाहुडं, तम्मि पाहुडकरणे जंपच्छित्तं तं कडं जेण सो कडपच्छित्तो, अ मा नो ना प्रतिषेधे न तत् कृतं प्रायश्चित्तं अकृतप्रायश्चित्तं, जो तं संभुजण संभोएणसं जति-एगमंडलीए संभुंजति त्ति वुत्तं भवति। अहवा-दानग्गहणसंभोएण भुंजति, तस्स चउगुरुगा आणादिणो य दोसा । इमे अधिकरणनिरुत्ता एगट्ठिया य[भा.२७७२] अहिकरणमहोकरणं, अहरगतीगाहणं अहोतरणं । अद्धितिकरणंच तहा, अहीरकरणंच अहीकरणं॥ चू-भावाधिकरणं कर्मबन्धकारणमित्यर्थः । अहवा - अधिकं अतिरित्तं उत्सूत्रं करणं अधिकरणं, अधोअधस्तात् आत्मनः करणं, अधराअधमा जघन्या गति, तामात्मानंग्राहयतीति, अधो-अधस्तादवतारभूमिगृहमिश्रेण्यानिवा, न धृतिःअधृतिरित्यत्यर्थः अस्याः करणं, अधीरस्य For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003320
Book TitleAgam Suttani Satikam Part 16 Nishitha
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages412
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy