SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ ५६ निशीथ - छेदसूत्रम् - २-९/५९७ जहा “अज्जखउडो", सहस्सजोही वा उरस्सबलेण जुत्तो, तवसा वा जस्स तेलद्धी उप्पणा, लागलद्धी वा एरिसो समत्थो वंधिता पुत्तं सरज्जे ठवेति । अहवा-अप्पणा वट्टावेति जावरायपुत्तो जोग्गो लद्धो । इतरो पुण असमत्थो जइ पेल्लेति तो चउगुरुगा। अनुवसमंते निग्गंतव्व, निग्गएहिं उग्गुमुप्पायणेसणासुद्धं भुंजतेहिं गंतव्वं, जाहे न लब्भइ ताहे पणगपरिहाणीए जतितुं घेप्पति, अद्धाणे जा जयमा वृत्ता सा जयणा इहा वि दट्ठव्वा । मू. (५९८) जे भिक्खू रन्नो खत्तियाणं मुदियाणं मुद्धाभिसित्ताणं इमाओ दसअभिसेयाओ रायहानिओ उद्दिट्ठाओ गणियाओ वंजियाओ अंतो मासस्स दुक्खुत्तो वा तिक्खूत्तो वा निक्खमति वा पविसति वा, निक्खमंतं वा पविसंतं वा सातिज्जति । तं जहा-चंपा महुरा वाणारसी सावत्थी सायं कंपिल्लं कोसंबी मिहिला हत्थिणपुरं रायगिहं वा ॥ चू- “इमा' प्रत्यक्षीभावे, दस इति संख्या, राईण ठाणं रायधाणि त्ति उद्दिद्वातो, गणियाओ दस, देजियाओ नामेहिं, अंतो मासस्स दुक्खुत्तो तिक्खुत्तो वा निक्खम-पवेसं करेंतस्स ङ्क । [भा. २५८८ ] दसहिं य रायहाणी, सेसाणं सूयणा कया होइ। माससंतो दुग-तिग, ताओ अतितम्मि आणादी ।। चू- अन्नाओ वि नयरीओ बहुजनसंपगाढाओ नो पविसियव्वं ॥ इमा सूत्रस्य व्याख्या[मा. २५८९] इम इति पच्चक्खम्मी, दस संखा जत्थ राइणो ठाणा । उ-रायहाणी, गमिता दस वंज चंपादी ॥ चू- नामेहिं वंजियाओ चंपादि ॥ [ भा. २५९०] चंपा महुरा वाणारसी य सावत्थिमेव साएतं । हथिणपुर कंपिल्लं, मिहिला कोसंबि रायगिहं ।। चू- बारसचक्कीण एया रायहाणीओ ॥ [भा. २५९१] संती कुद्दूय अरो, तिन्नि वि जिनचक्की एक्कहिं जाया । तेन दस होंति जत्थ व, केसवजाया जणाइण्णा ।। चू- जासु वा नगरीसु केसवा अन्ना वि जा जणाइण्णा सा वि वज्जणिज्जा ।। तत्थ को दोसो ? [भा. २५९२] तरुणा वेसित्थि विवाहरायमादीसु होति सतिकरणं । आउज्ज- गीयसद्दे, इत्थीसद्दे य सवियारे ॥ चू- तरुणे हातविंलित्ते थीगुम्मपरिवुडे दङ्कण, वेसित्थीओ उत्तरवेउब्वियाओ, वीवाहे य विवाहरिद्धिसमिद्धे आहिंडमाणो, रायाऽनेयविविहरिद्धिजुत्ते निंतानिंते दठ्ठे भुत्तभोगीणं सतिकरणं, अभुत्ताणं कोउयं पडिगमणादी दोसा । आदिसद्दातो बहु नडनट्ठादि आओज्जाणि वा ततविततादीणि गीयसद्दाणि वा ललिय-विलासहसिय-भणियाणि, मंजुलाणि य इत्थीसद्दाणि, सविगारग्गहणातो मोहोदीरगा ॥ [भा. २५९३] रूवं आभरणविहिं, वत्थालंकार भोयणे गंधे । मत्तुम्मत्तविउव्वण, वाहण-जाणे सतीकरणं ॥ चू-सिंगारागाररूवाणि, हारऽद्धहारादिया आभरणविधी, वत्था “आजीनसहिणादिया” सत्तमुद्देसगाभिहिता, केसपुष्पादि अलंकारो, विविधं वंजणोववेयं भोयणजायं भुंजमाणं पासित्ता, For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.003320
Book TitleAgam Suttani Satikam Part 16 Nishitha
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages412
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy