SearchBrowseAboutContactDonate
Page Preview
Page 353
Loading...
Download File
Download File
Page Text
________________ ३५० निशीथ-छेदसूत्रम् -२-१२/७८८ चू-एरवती नदी कुणाला जनपदे, सा अद्धजोयणवित्थिन्ना अद्धजंघऽत्थाहं उदगं वहति । तीए केइ पदेसा सुक्खा नत्थि । उदगं तं जो उत्तरित्ता भिक्खायरियं करेति तत्थ उडुबद्धे जत्य तिन्नि दगसंघट्टा ते गतागतेणंछ, वासासु सत्त ते गयागएणं चोद्दस । एत्तो एक्केण वि अहिएहिं उवहम्मति खेत्त । अन्नत्थ विजत्थ एत्तिया दगसंघट्टा तत्थ वि एवं चेव - “पडिसिद्धं उत्तरणं" पच्छद्धं, अस्य व्याख्या - पुन्ने मासकप्पे वासावासे वा जति अनुत्तिन्नाणं अस्थि अन्नं खेतं मासकप्पपायोग्गंतोनउत्तरियव्वं, जाणिअनुतिन्नाणिखेत्ताणि तेसुविहरियव्वं, अह अनुत्तिन्नाणं अन्नं नत्थि खेत्तं तो उत्तरियव्वं ॥ [भा.४२४४] सत्ततु वासासु भवे, दगघट्टा तिन्नि होंति उडुबद्धे । जे उन हणंति खेत्तं, भिक्खायरियं च न हरंति ॥ [भा.४२४५] जह कारणम्मि पुण्णे, अंतो तह कारणम्मि असिवादी। उवहिस्स गहण लिंपण, नावोदगंतं पिजयणाए । चू-जहा कारणे पुन्ने मासकप्पे वासावासे वा अन्नखेत्तासती य दिटुं उत्तरणं तहा अंतो वि मासस्स असिवादीही कारणेहिं उवही वा अन्नतो दुल्लभा लेवस्स वा अट्ठाए उत्तरेज्जा । “नवोदगं तं पिजयणाए" त्ति असिवादिएहिं चेव कारणेहिं जं उदगं नावाए उत्तरित्ता उजाणं गम्मति ।। जत्थ गंतव्वं तत्थिमा विधी[भा.४२४६] नाव-थल-लेवहेट्ठा, लेवे वा उवरिए व लेवस्स । दोन्नी दिवड्डमेकं, अद्धं नावाए परिहाति ।। चू-नावुत्तरणथामातो जइ दो जोयणाणि पज्जोहारेण वक्कथलेण गम्मति तेन गंतव्वं, मा य नावाए। [भा.४२४७] दो जोयणाइ गंतुं, जहियं गम्मति थलेण तेनेव । मा य दुरूहे नावं, तत्थावाया बहू वुत्ता ।। चू-एवं नावा उत्तरणथामाओ लेवहे?'त्तिदगसंघट्टणेण दिवड्डजोयणणगच्छउमायनावाए। एवं नावुत्तरणघामातो जोयणपज्जोहारेण लेवेण गच्छउ मा य नावाए । एवं नावुत्तरणथामातो अद्धजोयणपज्जोहारेणं लेवुवरिए गच्छतु मा य नावाए । एस नावुत्तरणथामाओ परिहाणी वुत्ता । एवं चेव लेवोवरि उत्तरणथामाओ दिवड्डजोयणपज्जोहारेण थलेण गंतव्वं मा य लेवोवरिणा । लेवुत्तरणथामाओ एगजोयणपज्जोहारेणं संघ म गच्छउ मा य लेवोवरिणा । लेवुत्तरणथामाओ अद्धजोयणपरिहारेण अद्धजोयणेण संघट्टेण गच्छतु मा य लेवेण गच्छउ, मा यलेवोवरिणा। एसा लेवुवरिथामातो परिहामी । लेवुत्तरणथामातो एगजोयणपजोहारेण थलेण गच्छउ मा य लेवेण । लेवुत्तरणथामातो अद्धजोयणेण संघट्टेण गच्छतुमा य लेवेण, एस लेवातो परिहाणी । संघटुत्तरणथामातोअद्धजोयणपज्जोहारेणथलेणगच्छतुमायसंघट्टेण, एतेसिपरिहासणं असतीए नावालेवोवरि लेवसंघटेहिं वि गंतव्वं जयणाए॥ तत्थऽद्धजंघाए वि इमा जयणा[भा.४२४८] थलसंकमणे जयणा, पलोयणा पुच्छिऊण उत्तरणं । परिपुच्छिऊण गमणं, जति पंथो तेन जयणाए । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003320
Book TitleAgam Suttani Satikam Part 16 Nishitha
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages412
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy