SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ निशीथ - छेदसूत्रम् -२-१०/६४४ "उण्होदगादिया वुड्ढत्ति” असहु रोगेण अमुक्को जता पारेति तदा इमो कमो - उसिणोदए कूरसित्था निच्छुब्मिउं ईसि मलेउं पारेति । एवं सत्तदिणे “किं चि” त्ति उसिणोदगे महुरोल्लणं थोवं छुब्भति तेन उदगेण पारेति । १३६ एएण वि सत्तदिने “बहु” त्ति ततियसत्तगे किं चि मत्तातो बहुयरं महुरोल्लणं उसिणोदगे छुब्भति । एतेन वि सत्तगं । “भागे" त्ति तिभागो मधुरोल्लणस्स दो भागा उसिणोदगे, एतेन वि सत्तगं । “अद्धं” त्ति अद्धं महुरोल्लणस्स अद्धं उसिणोदगस्स । एतेन वि सत्तगं । ततो परं तिभागो उसिणोदगस्स महुरोल्लणस्स दो भागा । एवं पि सत्तगं । ततो ऊणो तिभागो उसिणोदगस्स समहिगा दो भागा महुरोल्लणस्स । एवं पि सत्तगं । ततो किंचि मेत्तं उसिणोदगं सेसं महुरोल्लणं । एवं पि सत्तगं । ततो एतेन कमेण महुरोल्लणं अंबकुसणेण भिंदति । एवं कीरमाणे जइ पगुणो तो लठ्ठे ॥ [भा. ३००७] एवं पि कीरमाणे, वेज्जं पुच्छंतऽठायमाणे वा । जाणं अट्ठयं ते, अनिड्ढि इड्ढि अनिड्डितरे ॥ चू- एवं पि कीरमाणा “अठायमाणे”त्ति रोगे अनुवसंते रोगे वेज्जं पुच्छति । ते य अट्ठ वेज्जा भवंति तेसिं च दो नियमा अनिड्डी, इयरे सेसा छ, ते य इड्डी अनिड्डी वा भवंति ॥ ते अवेज्जा संविग्गासंविग्गे, लिंगी तह सावए अहाभद्दे । अनभिग्गहमिच्छेयर, अट्ठमए अन्नतित्थी य । [ भा. ३००९] संविग्गमसंविग्गे, दिट्ठत्थे लिंगि सावते सण्णी । अस्सण्णि इड्डि गतिरागती य कुसलेण तेइच्छं ॥ चू- संविग्गो, असंविग्गो, लिंगत्थो, गहीयाणुब्वओ सावगो, अविरयसम्मद्दिट्ठी सण्णी । असणिग्गणातो तओ - धेत्तव्वा अनभिग्गहियमिच्छो, अभिग्गहियमिच्छो, अन्नतित्थी य । दिट्ठत्थग्गहणातो गीयत्थो गहितो। एत्थ सविग्ग्गहीयत्थेहिं चउभंगो कायव्वो- पुव्वं पढमभंगिल्लेण कारवेयव्वं । असति बितिएण, तस्स असति ततियभंगेण, तस्सासति चरिमेण । तस्सऽसति लिंगमादिसु छसु कमेण इड्डीसु अनिड्डीसु वा सव्वेसु कुसलेसु । एस विधी इड्डी- अनिड्डीसु दोसु वि कुसलेसु अनिड्डिणा कारवेयव्वं, न इड्डीमंतेन । दुः प्रवेशादिदोपत्वात् । एगदुबहुअतरं कुसलेण तेइच्छं कारवेज्जा, पच्छा अकुसलेण । एसा चेव गतिरागती जहाभिहियविहाणातो ।। [भा. ३००८] [भा. ३०१०] वोच्चत्थे चउलहुया, अगीयत्थे चउरो मासऽनुग्घाया । चउरो य अनुग्घाया, अकुसलकुसलेण करणं तु । चू- संविग्गं गीयत्थं मोत्तुं असंविग्गेण गीयत्थेण कारवेति एवमादि वोच्चत्ते चउलहुगा । गीयत्थं कुसलं मोत्तुं अगीयत्थेण अकुसलेण कारवेति चउगुरुगा। कुसलं मोत्तुं अकुसलेण कारवेति एत्थ वि चउगुरुगा चेव । वेज्जसमीवे गच्छतो इमा विधी [भा. ३०११] चोयगपुच्छा गमणे पमाण उवकरण सउण वावारे । संगारो य गिहीणं, उवएसो चेव तुलना य ॥ [भा. ३०१२] पाहुडिय त्ति य एगे, नणेयव्वो गिलाण तो उ वेज्जघरं । एवं तत्थ भणंते, चाउम्मासा भवे गुरुगा ॥ For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003320
Book TitleAgam Suttani Satikam Part 16 Nishitha
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages412
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy