________________
निशीथ-छेदसूत्रस्य
पृष्ठाङ्क:
१९३
१६
| निशीथ-छेदसूत्रस्य विषयानुक्रमः | भागः-१५ - उद्देशकाः-१.....६ पर्यन्ताः गताः
भागः-१६ - उद्देशकाः-७.....१३ अत्रे वर्तमानाः
भागः-१७ - उद्देशकाः-१४.....२० पर्यन्ताः आगामि भागे मुद्रिता: मूलाङ्कः विषयः
| पृष्ठाङ्कः मूलाङ्कः ४७०-५६०/ उद्देशकः-७
| - क्लेश उपशमन विधानं - मैथुन सेवन इच्छा
| - प्रायश्चित दान - विधानं - मैथुनेच्छया माला करणं,
विचरण सम्बन्धि विधानं लोहादिसञ्चय, हार निर्माणः,
| - पर्युषणा सम्बन्धि विधानं कम्बलादि निर्माणः, अक्षि- |-७४६ | उद्देशकः-११
सञ्चालन आदि निषेध-विधानं | - धातुपात्र सम्बन्धी निषेधः -५७९ | उद्देशकः-८
अवर्णवाद निषेधः - स्त्रीयाः सार्धेन विहार,
भय, विस्मय, विपर्यय-. स्वाध्याय, निषेध-विधानं
आदिनाम् निषेध-विधानं - आरामागारादि स्थाने
- आहार सम्बन्धी विधानं स्त्रीयाः सार्धं स्वाध्याय,
- प्रवज्या विधानं-इत्यादि विहार, आहार, वार्ता
-७८८| उद्देशकः-१२ सम्बन्धी निषेध-विधानं
- त्रसप्राणि बन्धन निषेधः - आहार-विधानं
| - प्रत्याख्यानभङ्ग निषेधः |-६०७/ उद्देशकः-९
- पृथ्वीकायादि विराधना निषेध राजपिण्ड निषेधः
| - गृहस्थ सम्बन्धे निषेध-विधानं - राज्ञस्य अन्तपुरे प्रवेश निषेधः
- नदीउत्तरणे विधानं - राज्ञस्य अभिषेक दर्शने- 1-८६२ | उद्देशकः-१३ निषेध विधानम्
| - निषद्या सम्बन्धी विधानं -६५४ | - उद्देशकः-१०
| - अन्यतीर्थिक एवं गृहस्थ आगाढ एवं फरुष वचन निषेधः
सम्बन्धे निषेध विधानं - निमित्त कथन निषेधः
- मुखदर्शन निषेध-विधानं शिष्य निष्केटिका
| - औषध एवं उपचार निषेधः - विपरिणामकरण निषेधः
- पार्श्वस्वादि सम्बन्धे - अभ्यागत साधु सम्बन्धिविधान
निषेध-विधानं
३०५
३५३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org