SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ २३८ निशीथ-छेदसूत्रम् -२-११/७३७ चू- कंठा । जं सो समायरति तं सव्वं अनुन्नायं भवति । अहाछंदसेहाण य अहाछंदभावे थिरीकरणं कयं अवति, सेहो वा तत्थ गच्छति ॥ कारणे पुण पसंसति वंदति वा[भा. ३५०२] बितियपदमणप्पज्झे, पसंस अविकोविते व अप्पज्झे । जाते वा वि पुणो, भयसा तव्वादि गच्छट्ठ ।। चू- अहाछंदो कोइ राइस्सिओ, तब्भया तं पसंसति वंदति वा । "तव्वादि"त्ति कश्चिदेवं वादी प्रमाणं कुर्यात् - "अहाछंदो न वंद्यो, नापि प्रशस्य” इति प्रतिज्ञा । कस्माद्धेतोः ? उच्यते - कर्मबन्धकारणत्वात् । को ध्ष्टान्तः ? अविरतमिध्यात्ववंदनप्रशंसनवत् । ईशप्रमाणस्य दूषणे नदोषमावहति परशंसवंदनं परूवणं कुर्वन् । “गच्छट्ठ”त्ति कोइ अहाछंदो ओमाइसु गच्छरक्खणं करेति, तं वंदति पसंसति वा न दोसो ॥ मू. (७३८) जे भिक्खू नायगं वा अनायगं वा उवासगं वा अनुवासगं वा अनलं वा पव्वावेइ, पव्वावेंतं वा सातिज्जति ॥ चू- नायगो स्वजनः, अनायगो अस्वजनः । अहवा - नातगो प्रज्ञायमानः, अनायगो अप्रज्ञायमानः । न अलं अनलं अपर्याप्तः - अयोग्य इत्यर्थः, पव्वावेंतस्स चउगुरू आमादिया य दोसा । इमा निज्ज़ुत्ती न सुत्तक्कमेण अनानुपुव्वीए वक्खाणेति [भा. ३५०३] साधुं उवासमाणो, उवासतो सो वती व अवती वा । सो पुण नायग इतरो, एवऽनुवासे वि दो भंगा ॥ चू- उवासगो दुविहो - वती अवती वा ? जो अवती सो परदंसण-संपण्णो । एक्केक्को पुणो दुविहो - नायगो अनायगो वा । अनुवासगो पि नायगमनायगो य । एते चेव दो विकप्पा ॥ अनलमित्यपर्याप्तः । चोदकाह - " ननु अलंशब्दः त्रिष्वर्थेषु दृष्टः, तद्यथा - पर्याप्ते भूषणे वारणे च । आचार्याह[भा. ३५०४ ] कामं खलु अलसद्दो, तिविहो पज्जए तहिं पगतं । अनलो अपञ्च्चलो त्ति य, होति अजोगो य एगट्ठ ॥ चू- यद्यपि त्रिष्वर्थेषु दृष्टः तथापि अर्थवशादत्र पर्याप्ते दृष्टव्यः । न अलो अनलः, , अयोग्यश्च एकार्था ।। ते य पव्वज्जाए अजोग्गा [भा. ३५०५ ] अट्ठरसपुरिसेसुं, वीसं इत्थीसु दस नपुंसेसु । पव्वावणा अनरिहा, इति अनला इत्तिया भणिया ।। चू- सव्वे अडयालीसं । जे ते अट्ठरसपुरिसेसुं ते इमे[भा. ३५०६ ] बाले वुड्ढे नपुंसे य, जड्डे कीवे व वाहिए। तेने रायावकारी य, उम्मत्ते य अदंसणे ॥ दासे दुट्ठेय मूढे य, अनत्ते जुंगिए इ य । उबद्धए य भयए, सेहनिप्फेडियाइ य ।। [भा. ३५०७] चू- जो पुरिसनपुंसगो सो पडिसेवति पडिसेवावेति । जा ता वीसं इत्थीसु ता इमा - बाला वुड्डी जाव सेहनिप्फेडिया, एते अट्ठारस । इमाओ य दो [भा. ३५०८] Jain Education International गुव्विणि बालवच्छा य, पव्वावेउं न कप्पती । एएसिं तु परूवणा, कायव्वा दुपयसंजुत्ता ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.003320
Book TitleAgam Suttani Satikam Part 16 Nishitha
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages412
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy