SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ उद्देशकः ११, मूलं-७३८, [भा. ३५०८] २३९ चू- नपुंसगदारे विसेसो-इत्थीनपुंसिया इत्थिवेदो वि से नपुंसकवेदमपि वेदेति । “एएसिं” गाहापच्छद्धं । “दुपदसंजुत्त "त्ति अस्य व्याख्या [भा. ३५०९ ] कारणमकारणे वा, कारण जयणेतरा पुणो दुविहा । एस परूवण दुविहा, पगयं दप्पेणिमं सुत्तं ॥ चू- कारणे निक्कारणे वा पव्वावेति । कारणे जयणाते अजयणाए वा । जो दप्पेण पव्वावेति तस्स चउगुरुगं आणादिया य दोसा ॥ "बाले” त्ति दारस्स इमा वक्खा [ भा. ३५१०] तिविहो य होति बालो, उक्कोसो मज्झिमो जहन्नो य । एतेसिं पत्तेयं, तिन्हं पि परूवणं वोच्छं ॥ चू-तिविहबालस्स पत्तेयं इमं वक्खाणं । [ भा. ३५११] सुत्तट्ठगमुक्कोसो, छप्पनमज्झो तु जाव तु जहन्नो । एवं वयनिष्कण्णं, भावो वि वयानुवत्ती वा ॥ - जम्मणतो सत्तट्ठवरिसो जो सो उक्कोसो बालो, छ- पंचवरिसो मज्झिमो, एगादि जा चउवरिसो एस जहन्नो । एवं बालत्तं वतनिप्फण्णं, प्रायसो भावो वयाणुवत्ती भवति, वा सद्दो वयानुवत्ति त्ति । कहं ? जहा बालो स-बालभावो - कारग गाहा अहवा वा सद्दो नवभेदोजहन्नजहन्नो, जहन्नुमज्झो, जहन्नुक्कोसो | एव मज्झिमुवकोसेसु तिन्नि तिन्नि भेदा वत्तव्वा ॥ इमं तिविहबालकरणं लक्खणं च - [भा. ३५१२] उक्कोस दवणं, मज्झिमओ ठाति वारितो संतो । जो पुण जहन्नबालो, हत्थे गहितो वि न वि ठाति ॥ चू- जं पुण ते वारिता करेंति तं केरिसं ? [भा. ३५१३] छिंदंतमछिंदंता, तिन्न वि हरिताति वारिता संता । उक्कोसो जति छिंदति, तानि पुणो ठाति तो दिट्ठे ।। चू- आदिसद्दातो पुढवादिसु आलिंपण- सिंचण-तावण-बीयण-संघट्टणादि दट्ठव्वा । उक्कोसो जति तेसु छेदणादिसु पयट्ठति तो गुरुणा अन्नेन वा दिट्ठमेत्तो चेव अवारिओ ठायति । मज्झिमो पुन यदा वारंतो तदा ठायति । जहन्नबालो जदा हत्थे घेत्तुं धरित्तो तदा ठायति, तिविहं वामहत्थेण छिंदति पादेण वा ॥ इदानं ते केरिसं बाला मेरं धरेंति ? तिविहं बाललक्खणं च भण्णति [भा. ३५१४] मंडलगम्मि वि धरितो, एवं वा दिट्ठ चिट्ठति तहेव । मज्झिमओ मा छिंदसु, ठाइति ठाणं नहिं चेट्टे ॥ चू- मंडलमालिहंति, “मेरं अलंधित्ता एत्थ चिट्ठह" त्ति भणिता ठिया निसण्णा निवण्णा वा, हरितादि वा अच्छिदंता उक्कोसो जहेव भितो तहेव ठितो । मज्झिमो वि हरितादि छिंदंतो जदा वारितो तदा चिट्ठति, मंडले वि निरुद्धो मेरं लंघेत्तुं पासे चिट्ठति ॥ इमो जहन्नो [ भा. ३५१५] दाहिणकरम्मि गहितो, वामकरेणं स छिंदति तणाणि । न य ठाति तहिं ठाणे, अह रुज्झति विस्सरं रुवति ॥ चू- हरितादिसु पुव्वद्धं गतार्थम् । जहन्नबालो मंडलेणं निरुद्धो न तम्मि मंडलट्ठणे चिट्ठति, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003320
Book TitleAgam Suttani Satikam Part 16 Nishitha
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages412
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy