SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ उद्देशक : ११, मूलं-७३७, [भा. ३४९७] २३७ कुसलचित्तो चिट्ठणादिपदे किं न करेति? अह तत्थ ठियस्स अकुसलचित्तसंभवो भवे, अन्नत्थ वि अकुसलचित्तस्स दोसो भवत्येव । जत्थ न दोसो तत्थ मासाहियं पि वसतु, जत्थ दोसो तत्थ ऊणे वि मासे गच्छउ, एवं मासकप्पेण न किं चि पयोयणं । एवं चरणे परूवणं करेति ॥ किं चान्यत्[भा.३४९८] चारे वेरज्जे वा, पढमसमोसरण तह य नितिए य। सुण्णे अकप्पिए वा, अणाउंछे य संभोए । चू-चरणं चारः । विगतरायं वेरजं, जं भणियं “नो कप्पइ निग्गंथाणं वेरेज्जविरुद्धरजंसि सजंगमणंसज्जं आगमणं" तदयुक्त। कम्हा? जम्हापरीसहोवसग्गा सोढव्वा । अवियपव्वयंतेन चेव अप्पा परिचतो । पढमसमोसरणम्मि उग्गमादिसुद्धं वत्थपत्तं किं न घेप्पति? को दोसो निम्ममस्स? नितियावासे को दोसो? अवि विहरंताणंसीउण्हपरीसहाइयायदोसा। निपच्चवाते सुण्णा वसही किं न कजति? को दोसो ? अकप्पिएण उग्गमादिसुद्धं अणियं पिंडवत्थादि, किं न जति? अन्नायउंछंअडंतस्स पिवास-खुह-परिस्समा बहुतरा दोसा, तम्हा ससड्डादिसु कुलेसु चेव उग्गमादिसुद्धं गेत्तव्वं । अन्नसंभोइओ पंचमहव्वय-अड्डारससीलंगसहस्सधारी तिगुत्तो पंचसमितोय, तेन सद्धिं किं न जति? न य अन्नकिरिय अन्नसस संकामति।एवंचरणे उस्सुत्तं परूवेइ करेति य ।। इदानिं गतिदिटुंतमाह[भा.३४९९] खेत्तं गतो य अडविं, एक्को एक्को संचिक्खए तहि चेव । तित्थकरो तिय पियरो, खेत्तंतूभावओ सिद्धी॥ चू- इमं अहाछंदो दिलुतो परिकप्पेति । तं जहा - एगो कुटुंबी तस्स चउरो पुत्ता । तेन सव्वो संदिट्ठ - “गच्छह खेत्ते, किसिवावारं करेह" । तत्थेगो जहुत्तं खेत्तं कम्मं करेइ । बीओ गामा निग्गंतुं अडवीए उज्जाणादिसु सीयलच्छायाद्वितो अच्छति । ततिओ गिहा निग्गंतुंगामे चेव देवकुलादिसुप जूयादिपत्तो चिट्ठति । चउत्यो गिहे चेव किंचि वावारं करेंतो चिट्ठति । अन्नया तेसिं पिया मतो । तान जंपिइसंतियं किंचि दव्वं छेत्ते वा उप्पन्नं तं सव्वं समभागेण भवति । इदानं दिटुंतोवसंहारो।पच्छद्धं-कुडुंबिसमा तित्थगरा, भावतो खेत्तं सिद्धी । पढमपुत्तसमा मासकपविहारी उज्जमंता, बितियपुत्तसमा नितियवासी। ततियपुत्तसमा पासत्था, चउत्थपुत्तसमा सावगधम्मठिता गिहिणो। तित्थकरपितिसंतियं दव्वं नाणदसणचरित्ता । जंच तुब्भे खेत्तं पडुच्च दुक्करं किरियकलावं करेह तं सव्वं अम्ह नितियादिभावट्ठियाणं सुहेण चेव सामण्णं ।। कहं पुण अहाछंदं पसंसति ? उच्यते[भा.३५००] वेरग्गितो विवित्तो य, भासए य सहेउयं। सासणे भत्तिमं वादी, एवमाई पसंसणा॥ चू-विरागो अग्गं जस्स स वेरग्गितो, विगतरागो वा वेरग्गितो । उज्जमंतो मूलुत्तरगुणेसु विसुद्धो विवित्तो। “उस्सुत्तं पन्नवेंतो वि एस जुज्जमाणं सहेउगं भासकि, जिनसासने जिनाणं जिनसासणपवन्नाण य सव्वेसिं एस भत्तिमंतो वन्नवादी य" ॥ [भा.३५०१] एवं तु अहाछंदे, जे भिक्खूपसंसए अहव वंदे । सो आणा अणवत्थं, मिच्छत्त-विराधनं पावे ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003320
Book TitleAgam Suttani Satikam Part 16 Nishitha
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages412
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy