SearchBrowseAboutContactDonate
Page Preview
Page 369
Loading...
Download File
Download File
Page Text
________________ ३६६ निशीथ-छेदसूत्रम् -२-१३/८२५ चू-अक्खिम्मि फुल्लगं, गले वा गंडं, पसु त्ति मंडलं वा, दंते वा कोति घुणदंतगादिरोगो। अहवा- जिब्माए ओढे वा किं चि उद्वियं पिलगादि । एवमादि अचक्खुविसयट्ठियं अपेक्खंतो तिगिच्छानिमित्तं, रोगाइवुट्टिहाणिजाणणनिमित्तं वा अदाए देहति अप्पसागारिए, न दोसो॥ मू. (८२६) जे भिक्खू वमनं करेइ, करेंतं वा सातिजति ॥ मू. (८२७) जे भिक्खू विरेयणं करेइ, करेंतं वा सातिजति ॥ मू. (८२८)जे भिक्खू वमण-विरेयण करेइ, करेंतं वा सातिजति ॥ चू-उड्डविरेयो वमनं, अहो सावणं विरेयो। [भा.४३२९] वमणं विरेयण वा, जे भिक्खू आइए अणट्ठाए। सो आणा अणवत्थं, मिच्छत्त-विराधनं पावे ॥ चू-निप्पयोयणंअणट्ठा।चउलहुंचपच्छित्तंपावति।समतिरित्तऽत्थपदगहणंइमाएगाहाए[भा.४३३०] वमनं विरेयनं वा, अब्मंगोच्छोलणं सिणाणं वा। नेहादितप्पण रसायणं व नत्थिं च वत्थिं वा॥ चू- गातब्भंगो तेल्लादिमा, फासुगअफासुगेण देसे उच्छोलणं, सव्वगातस्स सिणाणं, वन्नबलादिनिमित्तं घयादिणेहपानं तप्पणं, आदिग्गहणातो अब्भंगो तप्पणं च, वयत्थंभणं एगमणेगदव्वेहिंरसायणं, नासारसादिरोगणासणत्यंनासकरणं नत्थं,कडिवायअरिसविनासणत्थं चअपाणबारेणवत्थिणातेल्लादिप्पदाणंवस्थिकम्मोकिंचान्यत्-विविधाणं दव्वाणंएगाणेगपयुत्ताणं वीरियविवागफलं नेगविहं जाणेऊण दव्वाणं अब्भवहारं करेति ॥जतो भन्नति[भा.४३३१] वन्न-सर-रूव-मेहा, वंगवली पलित-नासणट्ठा वा। दीहाउ तद्वता वा, थूल-किसट्ठा वतंकुजा ॥ चू-सरीरे सुवन्नया भवति, महुरसरो पडिपुन्नैदियो रूववं मेहाधारणाजुत्तो भवति, वंगा गंडे भवंति, संकुचियगत्तवलीपलियामयणासणट्ठा उवउज्जति दव्वे । अहवा - दीहाऊ भवामि त्ति तदट्ठा वोवयुजंति । थूलो वा किसो वा भवामि, किसो वा धूलो वा भवामि, एतदट्ठा तविधदव्बोवयोग करेंति। एवमादि करेंतस्स आणादिया दोसा ।। इमे य दोसा[भा.४३३२] उभयधरणम्मिदोसा, अहकरणकाया यजंच उड्डाहो। पच्छन्नमग्गणं पिय, अगिलाणगिलाणकरणं वा ।। घू-“उभए"त्ति-वमनं विरेयनं । अतीव वमणेमरेज, अतिविरेयणे वामरेज्ज । अह उभयं धरेतितो उड्डनिरोहे कोढो, दयनिरोहे मरणं अथ अतिवेगेण अथंडिलादिसुछड्डुणनिसिरणंवा, एत्य छक्कायविराधना । जंच अप्पानं अगिलाणं गिलाणं करेति तन्निप्फन्नं, "चत्तसरीरा वि सरीरकम्मं करेंति"त्ति उड्डाहो, तम्मिकते पत्थं अन्नं मग्गियव्वं, पत्थभोजनमित्यर्थः। अहवापच्छन्नं तं करेंतेहिं अप्पसागारितो पडिस्सतो मग्गियव्यो । इमं बितियपदं[भा.४३३३] नचुप्पतियं दुक्खं, अभिभूतो वेयणाए तिव्वाए। अद्दीणो अव्वहितो, तंदुक्खऽहियासए सम्मं ॥ [भा.४३३४] अव्वोच्छित्तिनिमित्तं, जीवट्ठाए समाहिहेउं वा। वमणविरेयणमादी, जयणाए आदिते भिक्खू ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003320
Book TitleAgam Suttani Satikam Part 16 Nishitha
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages412
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy